________________
શ્રી ઓઘ-, નિર્યુક્તિ ભાગ-૨
॥११॥
तौ च प्रत्युपेक्षकौ कालः सन्ध्या च यथा द्वे अपि समकमेव समाप्तिं व्रजतस्तथा तं कालं तुलयतः, एतदुक्तं भवति | - यथा कालसमाप्तिर्भवति सन्ध्या च समाप्तिं याति तथा तुलयतः प्रत्युपेक्षको, 'चरिमदिसं वा असञ्झागं'ति चरिमा पश्चिमा दिग् 'असन्ध्या' विगतसन्ध्या भवति यथा कालश्च समाप्यते तथा गृह्णन्ति ।
यन्द्र. : मोधनियुक्ति-६४८ : टीशर्थ : ते प्रत्युपेक्षा अस भने संध्या मेयरीत में साथे समाप्तिने पामे, ને તે રીતે કાલની તુલના કરે. આશય એ છે કે જે રીતે કાલની સમાપ્તિ થાય અને સંધ્યા સમાપ્તિને પામે તે રીતે તે બે પ્રત્યુપ્રેક્ષકો स तुलना ४३.
ટુંકમાં પશ્ચિમદિશા સંધ્યારહિત બને = રાત્રિવાળી બને અને બીજી બાજુ કાલ પૂર્ણ થાય. (એટલે કે કા.પ્ર.ની ક્રિયામાં H [ थाय) तेरीत अड ४३.
वृत्ति : इदानी किविशिष्टेन पुनः कालः प्रतिजागरणीयः ? इत्यत आह - ओ.नि. : पियधम्मो दढधम्मो संविग्गो चेवऽवज्जभीरू य ।
खेयन्नो य अभीरू कालं पडिलेहइ साहू ॥६४९॥ प्रियः - इष्टो धर्मोऽस्येति प्रियधर्मा, तथा दृढः-स्थिरो निश्चलो धर्मो यस्य स तथा, 'संविग्गो' मोक्षसुखाभिलाषी,
११॥