Book Title: Ogh Niryukti Part 02
Author(s): Gunhansvijay, Bhavyasundarvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
श्रीमोधનિર્યુક્તિ ભાગ-૨
॥८५७॥ म
EFFE
EEFORT
ઓઘનિર્યુક્તિ-૭૮૦ઃ ટીકાર્થ : જ્ઞાન, દર્શન અને ચારિત્રનો જયાં ઉપઘાત થાય તે સ્થાનને અનાયતનવર્જક, પાપભીરુ સાધુ ઝડપથી છોડી દે.
वृत्ति : इदानीं विशेषतोऽनायतनं प्रदर्शयन्नाह - ओ.नि. : जत्थ साहम्मिया बहवे, भिन्नचित्ता अणारिया ।
मूलगुणपडिसेवी, अणायतणं तं वियाणाहि ॥७८१॥ जत्थ साहम्मिया बहवे, भिन्नचित्ता अणारिया । उत्तरगुणपडिसेवी, अणायतणं तं वियाणाहि ॥७८२॥ जत्थ साहम्मिया बहवे, भिन्नचित्ता अणारिया ।
लिंगवेसपडिसेवी, अणायतणं तं वियाणाहि ॥७८३॥ सुगमा, नवरं-मूलगुणाः प्राणातिपातादयस्तान् प्रतिसेवन्त इति मूलगुणप्रतिसेविनस्ते यत्र निवसन्ति तदनायतनमिति । सुगमा, नवरम् - उत्तरगुणा: 'पिण्डस्स जा विसोही' इत्यादि, तत्प्रतिसेविनो ये । सुगमा, नवरं
BEF
वा॥८५७॥

Page Navigation
1 ... 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894