SearchBrowseAboutContactDonate
Page Preview
Page 866
Loading...
Download File
Download File
Page Text
________________ श्रीमोधનિર્યુક્તિ ભાગ-૨ ॥८५७॥ म EFFE EEFORT ઓઘનિર્યુક્તિ-૭૮૦ઃ ટીકાર્થ : જ્ઞાન, દર્શન અને ચારિત્રનો જયાં ઉપઘાત થાય તે સ્થાનને અનાયતનવર્જક, પાપભીરુ સાધુ ઝડપથી છોડી દે. वृत्ति : इदानीं विशेषतोऽनायतनं प्रदर्शयन्नाह - ओ.नि. : जत्थ साहम्मिया बहवे, भिन्नचित्ता अणारिया । मूलगुणपडिसेवी, अणायतणं तं वियाणाहि ॥७८१॥ जत्थ साहम्मिया बहवे, भिन्नचित्ता अणारिया । उत्तरगुणपडिसेवी, अणायतणं तं वियाणाहि ॥७८२॥ जत्थ साहम्मिया बहवे, भिन्नचित्ता अणारिया । लिंगवेसपडिसेवी, अणायतणं तं वियाणाहि ॥७८३॥ सुगमा, नवरं-मूलगुणाः प्राणातिपातादयस्तान् प्रतिसेवन्त इति मूलगुणप्रतिसेविनस्ते यत्र निवसन्ति तदनायतनमिति । सुगमा, नवरम् - उत्तरगुणा: 'पिण्डस्स जा विसोही' इत्यादि, तत्प्रतिसेविनो ये । सुगमा, नवरं BEF वा॥८५७॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy