________________
श्रीमोधનિર્યુક્તિ ભાગ-૨
॥८५७॥ म
EFFE
EEFORT
ઓઘનિર્યુક્તિ-૭૮૦ઃ ટીકાર્થ : જ્ઞાન, દર્શન અને ચારિત્રનો જયાં ઉપઘાત થાય તે સ્થાનને અનાયતનવર્જક, પાપભીરુ સાધુ ઝડપથી છોડી દે.
वृत्ति : इदानीं विशेषतोऽनायतनं प्रदर्शयन्नाह - ओ.नि. : जत्थ साहम्मिया बहवे, भिन्नचित्ता अणारिया ।
मूलगुणपडिसेवी, अणायतणं तं वियाणाहि ॥७८१॥ जत्थ साहम्मिया बहवे, भिन्नचित्ता अणारिया । उत्तरगुणपडिसेवी, अणायतणं तं वियाणाहि ॥७८२॥ जत्थ साहम्मिया बहवे, भिन्नचित्ता अणारिया ।
लिंगवेसपडिसेवी, अणायतणं तं वियाणाहि ॥७८३॥ सुगमा, नवरं-मूलगुणाः प्राणातिपातादयस्तान् प्रतिसेवन्त इति मूलगुणप्रतिसेविनस्ते यत्र निवसन्ति तदनायतनमिति । सुगमा, नवरम् - उत्तरगुणा: 'पिण्डस्स जा विसोही' इत्यादि, तत्प्रतिसेविनो ये । सुगमा, नवरं
BEF
वा॥८५७॥