Book Title: Ogh Niryukti Part 02
Author(s): Gunhansvijay, Bhavyasundarvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 870
________________ LEEEEP १२वा माटे छश्री सोध-त्यु નિયુક્તિ ઓઘનિર્યુક્તિ-૭૮૭ : ટીકાર્થ : ઉપરોક્ત ન્યાયથી આયતનનું સેવન કરનારા એવા પણ સાધુને ક્યારેક છલના થાય णं = होष वागे. भ टाना भार्गसना थाय, तेम.. ભાગ-૨ પ્રશ્ન : શેને કારણે એ છલના થાય ? ॥८६१॥ ઉત્તર : રાગ અને દ્વેષને કારણે એ છલના થાય. वृत्ति : सा च रागद्वेषाभ्यां प्रतिसेवना द्विविधा भवति, एतदेवाह - ओ.नि. : पडिसेवणा य दुविहा मूलगुणे चेव उत्तरगुणे य । मूलगुणे छट्ठाणा उत्तरगुणे होइ तिगमाई ॥७८८॥ प्रतिसेवनाऽपि द्विविधा-मूलगुणे उत्तरगुणे च, तत्र मूलगुणविषये प्रतिसेवना 'षट्स्थाना' प्राणातिपातादिलक्षणा वक्ष्यति च, उत्तरगुणविषया च प्रतिसेवना भवति त्रिकादिका, तच्चेदं त्रिकम्-उद्गम उत्पादना एषणा च, एतदेव त्रिकमादिर्यस्या उत्तरगुणप्रतिसेवनायाः सा तथाविधा, आदिग्रहणात्समितयो भावना तपो द्विविधमित्येवमादीनि गृह्यन्ते। यन्द्र. : रागद्वेष प3 से सनाले २नी छ. मे ४४ छ - EES W Eलि. ॥ ८६१॥

Loading...

Page Navigation
1 ... 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894