Book Title: Ogh Niryukti Part 02
Author(s): Gunhansvijay, Bhavyasundarvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
श्रीमोधનિર્યુક્તિ ભાગ-૨
॥८५८॥ म
वृत्ति : इदानीमायतनप्रतिपादनायाह - ओ.नि. : आययणंपि य दुविहं दव्वे भावे य होइ नायव्वं ।
दव्वंमि जिणघराई भावंमि य होइ तिविहं तु ॥७८४॥ जत्थ साहम्मिया बहवे, सीलमंता बहुस्सुया । चरित्तायारसंपन्ना, आययणं तं वियाणाहि ॥७८५॥
आयतनमपि द्विविधं-द्रव्यविषये भावविषये च भवति, तत्र द्रव्ये जिनगृहादि, भावे भवति त्रिविधं ज्ञानदर्शनचारित्ररूपमायतनमिति । 'जत्थे 'त्यादि सुगमा ।
यन्द्र. : हवे. पायतननु प्रतिपान ३२वा माटे छे -
मोधनियुति - ७८४ : टार्थ : आयतन ५। प्रा२ छ. द्रव्यसंघमा भने भावसंमi.... तेभा द्रव्यविषयमा नहि आयतन छ. न्यारे भावमशान, शन भने यारित्र... मेम ! प्रानु मायतन छे.
ઓઘનિર્યુક્તિ - ૭૮૫: ટીકાર્થ: જયાં ઘણા શીલવાન, બહુશ્રુત, ચારિત્રાચાર સંપન્ન સાધુઓ હોય તે આયતન જાણા.
PRESEFA
म
॥८५९॥

Page Navigation
1 ... 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894