SearchBrowseAboutContactDonate
Page Preview
Page 868
Loading...
Download File
Download File
Page Text
________________ श्रीमोधનિર્યુક્તિ ભાગ-૨ ॥८५८॥ म वृत्ति : इदानीमायतनप्रतिपादनायाह - ओ.नि. : आययणंपि य दुविहं दव्वे भावे य होइ नायव्वं । दव्वंमि जिणघराई भावंमि य होइ तिविहं तु ॥७८४॥ जत्थ साहम्मिया बहवे, सीलमंता बहुस्सुया । चरित्तायारसंपन्ना, आययणं तं वियाणाहि ॥७८५॥ आयतनमपि द्विविधं-द्रव्यविषये भावविषये च भवति, तत्र द्रव्ये जिनगृहादि, भावे भवति त्रिविधं ज्ञानदर्शनचारित्ररूपमायतनमिति । 'जत्थे 'त्यादि सुगमा । यन्द्र. : हवे. पायतननु प्रतिपान ३२वा माटे छे - मोधनियुति - ७८४ : टार्थ : आयतन ५। प्रा२ छ. द्रव्यसंघमा भने भावसंमi.... तेभा द्रव्यविषयमा नहि आयतन छ. न्यारे भावमशान, शन भने यारित्र... मेम ! प्रानु मायतन छे. ઓઘનિર્યુક્તિ - ૭૮૫: ટીકાર્થ: જયાં ઘણા શીલવાન, બહુશ્રુત, ચારિત્રાચાર સંપન્ન સાધુઓ હોય તે આયતન જાણા. PRESEFA म ॥८५९॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy