________________
श्री खोधનિર્યુક્તિ
भाग-२
स
11942 11 म
TIT
TH
(५.५.राष्४शेजरसूरि म.सा. नो) लाग. २, पे४ ३८८-३८८ भेई सेवु.)
वृत्ति : अयं चार्यिकाणां संबन्धी अवधिस्त्रिप्रकारो भवति, एकोऽपि सन् उत्तममध्यमजघन्यभेदेन तत्र तस्यार्यिकावधिमध्ये उत्कृष्टः - प्रधानोऽष्टविधः, एतदेवाह -
-
ओ.नि. : कोसो अट्ठविहो मज्झिमओ होइ तेरसविहो उ ।
जहन्नो चडव्विहोवि य तेण परमुवग्गहं जाण ॥ ६८० ॥
उत्कृष्टोऽष्टविधस्तद्यथा- पात्रकं संघाडओ चउरो खंधकरणी अंतोनियंसणी बाहिणियंसणी य, अयमष्टविध उत्कृष्टःप्रधान: । पत्ताबंधो १ पडलाई २ स्यत्ताणं ४ मत्तयं ५ उवग्गहणंतयं ६ पट्टओ ७ अद्धोरुगं ८ चलणि ९ कंचुगो १० उक्कच्छिया ११ वेकच्छिया १२ कमढगा १३ अयमार्थिकावधेर्मध्ये त्रयोदशभेदो मध्यमोपधिरिति । ९६ व १ पायकेसरिया २ गोच्छओ ३ मुहपत्तिया ४ चेति अयमार्थिकावधेर्मध्ये जघन्यः - अशोभनश्चतुष्प्रकार इति । अतः परं यः कारणे सति संयमार्थं गृह्यते सोऽवग्रहावधिरित्येवं जानीहि ॥
ચન્દ્ર. : સાધ્વીજીઓની આ ઉપધિ ત્રણ પ્રકારે હોય છે. એટલે કે એક પણ આ ઉપધિ ઉત્તમ-મધ્યમ અને જઘન્યભેદથી ત્રણ પ્રકારે છે. તેમાં સાધ્વીજીઓની ઉપધિમાં ઉત્કૃષ્ટ અવધિ=ઉપધિ આઠ પ્રકારનો છે. આ જ વાતને કરે છે કે –
阿
D
रूस
म
हा
म्य
11 942 11