Book Title: Ogh Niryukti Part 02
Author(s): Gunhansvijay, Bhavyasundarvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
નિયુક્તિ :
श्री मोध-न्धु
सुगमम् ।
- येऽन्ये एवमादयो लोके जुगुप्सिता गर्हिताश्च व्यक्षरिकाद्यनायतनविशेषास्तत्र श्रमणानां श्रमणीनां वा न कल्पते ભાગ-૨ | तादृशे वास इति । उक्तं लौकिकं भावानायतनम्,
इदानीं लोकोत्तरं भावानायतनं प्रतिपादयन्नाह - अथ लोकोत्तरं पुनरनायतनं भावत इदं ज्ञातव्यं, १०'ये प्रव्रजिताः ॥८५१॥ म
संयमयोगानां कर्वन्ति हानि समर्था अपि सन्तस्तल्लोकोत्तरमनायतनम् ।
तैश्चैवंविधैः संसर्गी न कर्त्तव्या, यत आह-अंबे'त्यादि सुगमा ।। . पर आह-'सुइर' मित्यादि सुगमा ॥ तथा पर एवाह-सुइर' मित्यादि सुगमा ।
आचार्य आह-द्रव्याणि द्विविधानि भवन्ति-भावुकानि अभावुकानि च, तत्राम्रवृक्षो भावुको वर्त्तते नलस्तम्बश्चाभावुकः, ततश्चाभावुकमङ्गीकृत्यैतद् द्रष्टव्यमिति,
यानि पुनर्भावुकानि द्रव्याणि तेषां न्यूनो यः शततमो भागः स यदि लवणादिना व्याप्यते ततस्तद्रव्यं चर्मादि लवणभावेन परिणमति । एतदेवाह-न्यूनश्चासौ शततमभागश्च न्यूनशततमभागस्तेन न्यूनशततमभागेन लवणादिव्याप्तेन "बिम्बानि' चर्मकाष्ठादीनि तानि लवणेन-न्यूनशततमभागस्पृष्टेन 'तद्भावं' लवणभावं परिणमन्ति लवणाकरादिषु यथा,
FOR
॥८५१॥

Page Navigation
1 ... 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894