________________
નિયુક્તિ :
श्री मोध-न्धु
सुगमम् ।
- येऽन्ये एवमादयो लोके जुगुप्सिता गर्हिताश्च व्यक्षरिकाद्यनायतनविशेषास्तत्र श्रमणानां श्रमणीनां वा न कल्पते ભાગ-૨ | तादृशे वास इति । उक्तं लौकिकं भावानायतनम्,
इदानीं लोकोत्तरं भावानायतनं प्रतिपादयन्नाह - अथ लोकोत्तरं पुनरनायतनं भावत इदं ज्ञातव्यं, १०'ये प्रव्रजिताः ॥८५१॥ म
संयमयोगानां कर्वन्ति हानि समर्था अपि सन्तस्तल्लोकोत्तरमनायतनम् ।
तैश्चैवंविधैः संसर्गी न कर्त्तव्या, यत आह-अंबे'त्यादि सुगमा ।। . पर आह-'सुइर' मित्यादि सुगमा ॥ तथा पर एवाह-सुइर' मित्यादि सुगमा ।
आचार्य आह-द्रव्याणि द्विविधानि भवन्ति-भावुकानि अभावुकानि च, तत्राम्रवृक्षो भावुको वर्त्तते नलस्तम्बश्चाभावुकः, ततश्चाभावुकमङ्गीकृत्यैतद् द्रष्टव्यमिति,
यानि पुनर्भावुकानि द्रव्याणि तेषां न्यूनो यः शततमो भागः स यदि लवणादिना व्याप्यते ततस्तद्रव्यं चर्मादि लवणभावेन परिणमति । एतदेवाह-न्यूनश्चासौ शततमभागश्च न्यूनशततमभागस्तेन न्यूनशततमभागेन लवणादिव्याप्तेन "बिम्बानि' चर्मकाष्ठादीनि तानि लवणेन-न्यूनशततमभागस्पृष्टेन 'तद्भावं' लवणभावं परिणमन्ति लवणाकरादिषु यथा,
FOR
॥८५१॥