Book Title: Ogh Niryukti Part 02
Author(s): Gunhansvijay, Bhavyasundarvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
श्री भोध-त्यु
ओ.नि. :
उच्चालियंमि पाए ईरियासमियस्स संकमट्ठाए । નિર્યુક્તિ
वावज्जेज्ज कुलिंगी मरिज्ज तं जोगमासज्ज ॥७५०॥ ભાગ-૨
न य तस्स तन्निमित्तो बंधो सुहुमोवि देसिओ समए । ॥८२८॥ मा
अणवज्जो उ पओगेण सव्वभावेण सो जम्हा ॥७५१॥ 'उच्चालिते' उत्पाटिते पादे सति ईर्यासमितस्य साधो:सङ्कमार्थमुत्पाटिते पादे इत्यत्र संबन्धः, व्यापद्येत | संघट्टनपरितापनैः, कः ?-'कुलिङ्गी' कुत्सितानि लिङ्गानि-इन्द्रियाणि यस्यासौ कुलिङ्गी-द्वीन्द्रियादिः, स परिताप्येत भ उत्पाटिते पादे सति, म्रियते चासौ कुलिङ्गी, 'तं' व्यापादनयोगं आसाद्य' प्राप्य । न च तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि भ
देशितः 'समये 'सिद्धान्ते, किं कारणं?, यतोऽनवद्योऽसौ साधुस्तेन 'व्यापादनप्रयोगेण' व्यापादनव्यापारेण, कथं ? - 'सर्वभावेन' सर्वात्मना, मनोवाक्कायकर्मभिरनवद्योऽसौ यस्मात्तस्मान्न सूक्ष्मोऽपि बन्धस्तस्येति ।
यन्द्र. : प्रश्न : नोमे मा अध्यात्मविशुद्धिथा मसियां हेमा छ?
ઉત્તર : ઓઘનિર્યુક્તિ-૭૫૦-૭૫૧ : ટીકાર્થઃ ઈર્યાસમિતિવાળો સાધુ ચાલવા માટે પગ ઉપાડે અને તે વખતે તેના આ કાયયોગને પામીને બેઇન્દ્રિયાદિ જીવ સંઘટ્ટ-પરિતાપના વગેરે વડે મૃત્યુ પામે તે શક્ય છે.
॥ ८२८॥

Page Navigation
1 ... 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894