Book Title: Ogh Niryukti Part 02
Author(s): Gunhansvijay, Bhavyasundarvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 839
________________ श्री जोध- त्थु નિર્યુક્તિ भाग-२ UI ॥ ८३० ॥ म जो य पत्तो पुरिसो तस्स य जोगं पडुच्च जे सत्ता । वावज्जंते नियमा तेसिं सो हिंसओ होई ॥७५४॥ जेवि न वावज्जंती नियमा तेसिंपि हिंसओ उ । सावज्जो उ पओगेण सव्वभावेण सो जम्हा ॥ ७५५ ॥ स्स ज्ञानमस्यास्तीति ज्ञानी - सम्यग्ज्ञानयुक्त इत्यर्थः, कर्मणः क्षयार्थं चोत्थित उद्यत इत्यर्थः, तथा हिंसायामनवस्थितः प्राणिव्यपरोपणे न व्यवस्थित इत्यर्थः, तथा यतते - कर्मक्षपणे प्रयत्नं करोतीत्यर्थः, 'असढं ति शठभावरहितो यत्नं भ करोति न पुनर्मिथ्याभावेन सम्यग्ज्ञानयुक्त इत्यर्थः, तथा 'अहिंसत्थमुट्ठिओ त्ति अहिंसार्थं 'उत्थितः ' उद्युक्तः किन्तु सहसा कथमपि प्रयत्नं कुर्वतोऽपि प्राणिवधः संजातः स एवंविधः अवधक एव साधुरिति । तत्रानया गाथा भङ्ग ओ सूचितास्तद्यथा-नाणी कम्मस्स खयट्टं उट्ठिओ हिंसाए अणुट्ठिओ १, नाणी कम्मखयट्टमुट्ठिओ हिंसाए य ठिओ २ नाणी कम्मस्स खट्टं नवि ठिओ हिंसाए पुण पमत्तोऽवि नवि ठिओ, देवजोगेण कहवि तप्पएसे पाणिणो नासी, एसइओ असुद्धो य ३ नाणी कम्मस्स खयद्वं नो ठिओ हिंसाए य ठिओ ४ तथा अज्ञानी मिथ्याज्ञानयुक्त इत्यर्थः कम्मस्स खयट्ठमुट्ठिओ हिंसाए न ठिओ ५ अन्नाणी कम्मखयट्टमुट्ठिओ हिंसाए य ठिओ ६ अन्नाणी कम्मस्स खयट्टं नोट्ठिओ हिंसाए त ण म 11 230 11

Loading...

Page Navigation
1 ... 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894