________________
श्री जोध- त्थु
નિર્યુક્તિ
भाग-२
UI
॥ ८३० ॥ म
जो य पत्तो पुरिसो तस्स य जोगं पडुच्च जे सत्ता । वावज्जंते नियमा तेसिं सो हिंसओ होई ॥७५४॥ जेवि न वावज्जंती नियमा तेसिंपि हिंसओ उ । सावज्जो उ पओगेण सव्वभावेण सो जम्हा ॥ ७५५ ॥
स्स
ज्ञानमस्यास्तीति ज्ञानी - सम्यग्ज्ञानयुक्त इत्यर्थः, कर्मणः क्षयार्थं चोत्थित उद्यत इत्यर्थः, तथा हिंसायामनवस्थितः प्राणिव्यपरोपणे न व्यवस्थित इत्यर्थः, तथा यतते - कर्मक्षपणे प्रयत्नं करोतीत्यर्थः, 'असढं ति शठभावरहितो यत्नं भ करोति न पुनर्मिथ्याभावेन सम्यग्ज्ञानयुक्त इत्यर्थः, तथा 'अहिंसत्थमुट्ठिओ त्ति अहिंसार्थं 'उत्थितः ' उद्युक्तः किन्तु सहसा कथमपि प्रयत्नं कुर्वतोऽपि प्राणिवधः संजातः स एवंविधः अवधक एव साधुरिति । तत्रानया गाथा भङ्ग ओ सूचितास्तद्यथा-नाणी कम्मस्स खयट्टं उट्ठिओ हिंसाए अणुट्ठिओ १, नाणी कम्मखयट्टमुट्ठिओ हिंसाए य ठिओ २ नाणी कम्मस्स खट्टं नवि ठिओ हिंसाए पुण पमत्तोऽवि नवि ठिओ, देवजोगेण कहवि तप्पएसे पाणिणो नासी, एसइओ असुद्धो य ३ नाणी कम्मस्स खयद्वं नो ठिओ हिंसाए य ठिओ ४ तथा अज्ञानी मिथ्याज्ञानयुक्त इत्यर्थः कम्मस्स खयट्ठमुट्ठिओ हिंसाए न ठिओ ५ अन्नाणी कम्मखयट्टमुट्ठिओ हिंसाए य ठिओ ६ अन्नाणी कम्मस्स खयट्टं नोट्ठिओ हिंसाए
त
ण
म
11 230 11