________________
श्री भोध-त्यु
ओ.नि. :
उच्चालियंमि पाए ईरियासमियस्स संकमट्ठाए । નિર્યુક્તિ
वावज्जेज्ज कुलिंगी मरिज्ज तं जोगमासज्ज ॥७५०॥ ભાગ-૨
न य तस्स तन्निमित्तो बंधो सुहुमोवि देसिओ समए । ॥८२८॥ मा
अणवज्जो उ पओगेण सव्वभावेण सो जम्हा ॥७५१॥ 'उच्चालिते' उत्पाटिते पादे सति ईर्यासमितस्य साधो:सङ्कमार्थमुत्पाटिते पादे इत्यत्र संबन्धः, व्यापद्येत | संघट्टनपरितापनैः, कः ?-'कुलिङ्गी' कुत्सितानि लिङ्गानि-इन्द्रियाणि यस्यासौ कुलिङ्गी-द्वीन्द्रियादिः, स परिताप्येत भ उत्पाटिते पादे सति, म्रियते चासौ कुलिङ्गी, 'तं' व्यापादनयोगं आसाद्य' प्राप्य । न च तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि भ
देशितः 'समये 'सिद्धान्ते, किं कारणं?, यतोऽनवद्योऽसौ साधुस्तेन 'व्यापादनप्रयोगेण' व्यापादनव्यापारेण, कथं ? - 'सर्वभावेन' सर्वात्मना, मनोवाक्कायकर्मभिरनवद्योऽसौ यस्मात्तस्मान्न सूक्ष्मोऽपि बन्धस्तस्येति ।
यन्द्र. : प्रश्न : नोमे मा अध्यात्मविशुद्धिथा मसियां हेमा छ?
ઉત્તર : ઓઘનિર્યુક્તિ-૭૫૦-૭૫૧ : ટીકાર્થઃ ઈર્યાસમિતિવાળો સાધુ ચાલવા માટે પગ ઉપાડે અને તે વખતે તેના આ કાયયોગને પામીને બેઇન્દ્રિયાદિ જીવ સંઘટ્ટ-પરિતાપના વગેરે વડે મૃત્યુ પામે તે શક્ય છે.
॥ ८२८॥