________________
ur
मो श्री खोध- त्थु
वेव्विवाउडे वातिए हिए खद्धपजणणे चेव । सिं अणुग्गहत्था लिंगुदयट्ठा य पट्टो उ ॥७२४॥
॥ ८०६ ॥ म
यस्य साधोः प्रजननं वैक्रियं भवति विकृतमित्यर्थः, यथा दाक्षिणात्यपुरुषाणां वेण्टार्थं विध्यते प्रजननं तच्च विकृतं भवति ततश्च तत्प्रच्छादनार्थमनुग्रहाय चोलपट्टः क्रियते, तथाऽप्रावृते कश्चिद् वातिको भवति वातेन ण तत्प्रजननमूच्छूनं भवति ततश्च तदनुग्रहायानुज्ञातः, तथा 'ड्रीकः' लज्जालुः कश्चिद् भवति तदर्थं, तथा 'खद्धं 'ति स्स बृहत्प्रमाणं स्वभावेनैव कस्यचित्प्रजननं भवति ततश्चैतेषामनुग्रहार्थं, तथा लिङ्गोदयार्थं च कदाचित्स्त्रियं दृष्ट्वा लिङ्गस्योदयो भवति, अथवा तस्या एव स्त्रिया लिङ्गं दृष्ट्वा उदयः स्वलिङ्गस्य भवति तं प्रत्यभिलाषो भवतीत्यर्थः, गं ततश्चैतेषामनुग्रहार्थं चोलपट्टकग्रहणमुपदिष्टमिति । उक्त ओघोपधिः,
ST
નિર્યુક્તિ
लाग-२
ण
ओ.नि. :
ण
त्थ
णं
स
ण
भ
י
शुन्द्र : प्रश्न : जा योसपट्टी शा माटे उरवो (वापरवो) ? -
| ओ
ઓઘનિર્યુક્તિ-૭૨૪ : ટીકાર્થ : ઉત્તર : જે સાધુનું પ્રજનન વિકૃત હોય, જેમકે દક્ષિણ બાજુના દેશના પુરુષોને વેંટને માટે પ્રજનન વીંધાય છે તે પ્રજનન વિકૃત થાય છે. તેથી તેને ઢાંકવા માટે અનુગ્રહ કરવા માટે ચોલપટ્ટ કરાય છે. વળી જો ચોલપટ્ટો ન પહેરીએ તો મુશ્કેલી એ થાય કે કોઈક સાધુ વાતિકવાયુના રોગવાળો હોય. વાયુ વડે તેનું
म
हा
स्स
॥ ८०६ ॥