________________
નિર્યુક્તિ
भवन्ति, 'आर्याणां' भिक्षुणीनां पञ्चविंशत्यवयवः ओघतः, स च वक्ष्यमाणलक्षणः, 'अत ऊर्ध्व' उक्तप्रमाणात श्रीमोध-त्यु
सर्वेषामेव य उपधिर्भवति स उपग्रहो वेदितव्यः । ભાગ- ૨T
यन्द्र. वे माघी ४ वातनो संसाया 43 ७५संहार २ छ
ઓઘનિર્યુક્તિ-૬૭૩ : ટીકાર્થ : જિનકલ્પિકોને બાર ઉપધિ હોય છે જે આગળ કહી ગયા. સ્થવિરોને ૧૪ ઉપધિ હોય ॥५०॥ मा
છે, જે આગળ કહી ગયા. સાધ્વીઓને ઓઘથી ૨૫ ઉપધિના પ્રકારો હોય છે તે આગળ કહેશે.
આ સંખ્યા પ્રમાણ કરતા વધારાની ઉપધિ જે કોઈની પણ પાસે હોય તે તેમના માટે ઔપગ્રહિક ઉપધિ જાણવી.
वृत्ति : इदानीं स जिनकल्पिकोपधिः स्थविरकल्पिकोपधिश्च सर्व एव त्रिविधो भवति, तस्योपधेर्मध्ये कानिचुदत्तमान्यङ्गानि कानिचिज्जघन्यानि कानिचिन्मध्यमानि, तत्र जिनकल्पिकानां तावत्प्रतिपादयन्नाह - ओ.नि. : तिन्नेव य पच्छागा पडिग्गहो चेव होइ उक्कोसो ।
गुच्छगपत्तगठवणं मुहणंतगकेसरि जहन्नो ॥६७४॥ तत्र ये प्रच्छादकाः कल्पा इत्यर्थः पतद्ग्रहश्चेत्येष जिनकल्पिकावधेर्मध्ये उत्कृष्ट उपधिः प्रधानश्चतुर्विधोऽपि,
॥ ७५०॥