SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ નિર્યુક્તિ भवन्ति, 'आर्याणां' भिक्षुणीनां पञ्चविंशत्यवयवः ओघतः, स च वक्ष्यमाणलक्षणः, 'अत ऊर्ध्व' उक्तप्रमाणात श्रीमोध-त्यु सर्वेषामेव य उपधिर्भवति स उपग्रहो वेदितव्यः । ભાગ- ૨T यन्द्र. वे माघी ४ वातनो संसाया 43 ७५संहार २ छ ઓઘનિર્યુક્તિ-૬૭૩ : ટીકાર્થ : જિનકલ્પિકોને બાર ઉપધિ હોય છે જે આગળ કહી ગયા. સ્થવિરોને ૧૪ ઉપધિ હોય ॥५०॥ मा છે, જે આગળ કહી ગયા. સાધ્વીઓને ઓઘથી ૨૫ ઉપધિના પ્રકારો હોય છે તે આગળ કહેશે. આ સંખ્યા પ્રમાણ કરતા વધારાની ઉપધિ જે કોઈની પણ પાસે હોય તે તેમના માટે ઔપગ્રહિક ઉપધિ જાણવી. वृत्ति : इदानीं स जिनकल्पिकोपधिः स्थविरकल्पिकोपधिश्च सर्व एव त्रिविधो भवति, तस्योपधेर्मध्ये कानिचुदत्तमान्यङ्गानि कानिचिज्जघन्यानि कानिचिन्मध्यमानि, तत्र जिनकल्पिकानां तावत्प्रतिपादयन्नाह - ओ.नि. : तिन्नेव य पच्छागा पडिग्गहो चेव होइ उक्कोसो । गुच्छगपत्तगठवणं मुहणंतगकेसरि जहन्नो ॥६७४॥ तत्र ये प्रच्छादकाः कल्पा इत्यर्थः पतद्ग्रहश्चेत्येष जिनकल्पिकावधेर्मध्ये उत्कृष्ट उपधिः प्रधानश्चतुर्विधोऽपि, ॥ ७५०॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy