________________
श्री सोधનિર્યુક્તિ
भाग-२
॥ ७४६ ॥
ᄇ
ण
भ
એમ ઉપકરણ શબ્દ પણ ઉપધિ માટે વપરાય. જે ઉપકાર કરે તે ઉપકરણ. એમ કરણ શબ્દ પણ ઉપધિ માટે વપરાય.
આ બધા ઉપધિના સમાનાર્થી શબ્દો છે.
ओहे वग्गमि यदुविहो उवही उ होइ नायव्वो ।
एकवि यदुविहो गणणाए पमाणतो चेव ॥६६९॥
व
उपधिर्द्विविधः-ओघोपधिः उपग्रहोपधिश्चेति, एवं द्विविधो विज्ञेयः, इदानीं स एवैकैको द्विविधः, कथं ?, गणणाप्रमाणेन प्रमाणप्रमाणतश्च, एतदुक्तं भवति - ओघोपधेंर्गणणाप्रमाणेन प्रमाणप्रमाणेन च द्वैविध्यं, अवग्रहोपधेरपि ओ गणणाप्रमाणेन प्रमाणप्रमाणेन च द्वैविध्यं तत्र " ओघोपधिर्नित्यमेव यो गृह्यते, अवग्रहावधिस्तु कारणे आपन्ने संयमार्थं ओ यो गृह्यते सः अवग्रहावधिरिति, ओघोपधेः गणणाप्रमाणेन प्रमाणमेकद्व्यादिभेदं वक्तव्यं प्रमाणप्रमाणं च वक्तव्यं दीर्घपृथुतया, तथाऽवग्रहोपधेरपि एकद्व्यादिगणणाप्रमाणं प्रमाणप्रमाणं च दीर्घपृथुत्वद्वारेण वक्तव्यमिति ।
ચન્દ્ર. : હવે ભેદો વડે ઉપધિનું પ્રતિપાદન કરતા કહે છે કે –
27
वृत्ति : इदानीं भेदतः प्रतिपादयन्नाह
ओ.नि. :
-
॥ ७४६ ॥