SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ श्री सोधનિર્યુક્તિ भाग-२ ॥ ७४६ ॥ ᄇ ण भ એમ ઉપકરણ શબ્દ પણ ઉપધિ માટે વપરાય. જે ઉપકાર કરે તે ઉપકરણ. એમ કરણ શબ્દ પણ ઉપધિ માટે વપરાય. આ બધા ઉપધિના સમાનાર્થી શબ્દો છે. ओहे वग्गमि यदुविहो उवही उ होइ नायव्वो । एकवि यदुविहो गणणाए पमाणतो चेव ॥६६९॥ व उपधिर्द्विविधः-ओघोपधिः उपग्रहोपधिश्चेति, एवं द्विविधो विज्ञेयः, इदानीं स एवैकैको द्विविधः, कथं ?, गणणाप्रमाणेन प्रमाणप्रमाणतश्च, एतदुक्तं भवति - ओघोपधेंर्गणणाप्रमाणेन प्रमाणप्रमाणेन च द्वैविध्यं, अवग्रहोपधेरपि ओ गणणाप्रमाणेन प्रमाणप्रमाणेन च द्वैविध्यं तत्र " ओघोपधिर्नित्यमेव यो गृह्यते, अवग्रहावधिस्तु कारणे आपन्ने संयमार्थं ओ यो गृह्यते सः अवग्रहावधिरिति, ओघोपधेः गणणाप्रमाणेन प्रमाणमेकद्व्यादिभेदं वक्तव्यं प्रमाणप्रमाणं च वक्तव्यं दीर्घपृथुतया, तथाऽवग्रहोपधेरपि एकद्व्यादिगणणाप्रमाणं प्रमाणप्रमाणं च दीर्घपृथुत्वद्वारेण वक्तव्यमिति । ચન્દ્ર. : હવે ભેદો વડે ઉપધિનું પ્રતિપાદન કરતા કહે છે કે – 27 वृत्ति : इदानीं भेदतः प्रतिपादयन्नाह ओ.नि. : - ॥ ७४६ ॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy