________________
श्री सोध-त्यु
रूपं किञ्चिद्, एवं सर्वत्र योजनीयं ततो निर्गच्छन्ति । तथा दिग्मोहश्च यदि भवति ततो न गृह्यते, तारकाश्च यदि पतन्ति नियुक्ति
वर्षणं वा यदि भवति तत एभिरनन्तरोक्तैर्व्याघातैः कालो न गृह्यते, अस्वाध्यायिकं च यदि भवति, तथा यदि पुनर्बजतां ભાગ-૨
क्षुतं ज्योतिर्वा-अग्निः उद्द्योतो वा भवति ततो निवर्त्तन्ते, यदा तु पुनरुक्तलक्षणो व्याघातो न भवति तदा निर्व्याघाते
सति द्वावेव तिष्ठतो दिशो निरूपयन्तौ क्षणमात्रं । तथा एभिश्च कालभूमौ गतानामुपघातो भवति - यदि तत्र ॥ ७०६॥ म कालमण्डलके गौरुपविष्टः, आदिग्रहणान्महिषादि उपविष्टो भवति ततो व्याघातः, कदाचिद्वा तस्यां कालभूमौ
".'संसर्पगाः' पिपीलिकादय उत्तिष्ठेरन् ततश्च व्याघातः, कदाचिद्वा कपिहसितं-विरलवानरमुखहसितं भवति, अथवा
कपिहसितं-उदित्तयं वा दीसइ जलं वा विद्युत् वा भवति, उल्कापातो वा भवति, गर्जितध्वनिर्वा श्रूयते, एभिः भ सर्वैाघातः कालस्य, न गृह्यत इत्यर्थः ।
ચન્દ્ર. : હવે બહાર નીકળતા તેઓને જે હવે કહેવાશે તે વ્યાઘાતો થાય તો પછી તેઓ કાલગ્રહણ ન કરે. प्रश्न : तेच्या व्याघातो छ ?
सोधनियुति-६४३-६४४-६४५ : 2ीर्थ : (१) मा५७ना भेटसे गुरुने माछ। रीने सन 14. मा प्रभारी बोले, 'मत्थएण वंदामि खमासणो कालस्स वेलं निरूपेमो' (हे क्षमाश्रम ! म मापने मस्त व वहन रीमे છીએ. કાલની વેળાનું નિરૂપણ કરીએ ?)
FROF
॥ ७०६॥