SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ श्री सोध-त्यु रूपं किञ्चिद्, एवं सर्वत्र योजनीयं ततो निर्गच्छन्ति । तथा दिग्मोहश्च यदि भवति ततो न गृह्यते, तारकाश्च यदि पतन्ति नियुक्ति वर्षणं वा यदि भवति तत एभिरनन्तरोक्तैर्व्याघातैः कालो न गृह्यते, अस्वाध्यायिकं च यदि भवति, तथा यदि पुनर्बजतां ભાગ-૨ क्षुतं ज्योतिर्वा-अग्निः उद्द्योतो वा भवति ततो निवर्त्तन्ते, यदा तु पुनरुक्तलक्षणो व्याघातो न भवति तदा निर्व्याघाते सति द्वावेव तिष्ठतो दिशो निरूपयन्तौ क्षणमात्रं । तथा एभिश्च कालभूमौ गतानामुपघातो भवति - यदि तत्र ॥ ७०६॥ म कालमण्डलके गौरुपविष्टः, आदिग्रहणान्महिषादि उपविष्टो भवति ततो व्याघातः, कदाचिद्वा तस्यां कालभूमौ ".'संसर्पगाः' पिपीलिकादय उत्तिष्ठेरन् ततश्च व्याघातः, कदाचिद्वा कपिहसितं-विरलवानरमुखहसितं भवति, अथवा कपिहसितं-उदित्तयं वा दीसइ जलं वा विद्युत् वा भवति, उल्कापातो वा भवति, गर्जितध्वनिर्वा श्रूयते, एभिः भ सर्वैाघातः कालस्य, न गृह्यत इत्यर्थः । ચન્દ્ર. : હવે બહાર નીકળતા તેઓને જે હવે કહેવાશે તે વ્યાઘાતો થાય તો પછી તેઓ કાલગ્રહણ ન કરે. प्रश्न : तेच्या व्याघातो छ ? सोधनियुति-६४३-६४४-६४५ : 2ीर्थ : (१) मा५७ना भेटसे गुरुने माछ। रीने सन 14. मा प्रभारी बोले, 'मत्थएण वंदामि खमासणो कालस्स वेलं निरूपेमो' (हे क्षमाश्रम ! म मापने मस्त व वहन रीमे છીએ. કાલની વેળાનું નિરૂપણ કરીએ ?) FROF ॥ ७०६॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy