SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ श्री सोध-त्यु ओ.नि. : 5 નિર્યુક્તિ ભાગ-૨ REEP ॥ ७०५॥ आपुच्छण किइकम्मं आवस्सियखलियपडियवाघाओ । इंदिय दिसा य तारा वासमसज्झाइयं चेव ॥६४३॥ जइ पुण वच्चंताणं छीयं जोइं च तो नियत्तंति । निव्वाघाते दोन्नि उ अच्छंति दिसा निरक्खंता ॥६४४॥ गोणादि कालभूमीए होज्ज संसप्पगा व उद्वेज्जा । कविहसियवासविज्जुक्कगज्जिए वावि उवघातो ॥६४५॥ आपृच्छना नाम आपुच्छित्ता गच्छन्ति दंडगं गहाय मत्थएण वंदामि खमासमणो कालस्स वेलं निरूवेमो, एवं च यदि न पृच्छन्ति ततो व्याघातो भवति-न ग्राह्यः कालः, अथाविनयेन वा पृच्छन्ति तथाऽपि व्याघात एव, कृतिकर्म च- । वन्दनं यदि न कुर्वन्ति अविनयेन वा कुर्वन्ति आवस्सिकां च यदि न करोति अविनयेन वा करोति स्खलनं वा गच्छतां म यदि स्तम्भादौ भवति पतनं वा तेषामन्यतमस्य यदि भवति, एवमेभिर्व्याघातो भवति । तथा 'इंदिय'त्ति श्रवणेन्द्रियादीनामिन्द्रियाणां ये विषयास्ते अननुकूला भवन्ति ततो न गृह्यते, एतदुक्तं भवति-यदि छिन्धि भिन्धीत्येवमादि श्रृण्वन्ति शब्दं ततो निवर्त्तते, एवं गन्धश्चाशुभो यदि भवति, यत्र गन्धस्तत्र रस इति, विरूपं पश्यन्ति BEEF 0 FEBEES SERIOR ou II
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy