________________
श्री सोध-त्यु
ओ.नि. :
5
નિર્યુક્તિ ભાગ-૨
REEP
॥ ७०५॥
आपुच्छण किइकम्मं आवस्सियखलियपडियवाघाओ । इंदिय दिसा य तारा वासमसज्झाइयं चेव ॥६४३॥ जइ पुण वच्चंताणं छीयं जोइं च तो नियत्तंति । निव्वाघाते दोन्नि उ अच्छंति दिसा निरक्खंता ॥६४४॥ गोणादि कालभूमीए होज्ज संसप्पगा व उद्वेज्जा ।
कविहसियवासविज्जुक्कगज्जिए वावि उवघातो ॥६४५॥ आपृच्छना नाम आपुच्छित्ता गच्छन्ति दंडगं गहाय मत्थएण वंदामि खमासमणो कालस्स वेलं निरूवेमो, एवं च यदि न पृच्छन्ति ततो व्याघातो भवति-न ग्राह्यः कालः, अथाविनयेन वा पृच्छन्ति तथाऽपि व्याघात एव, कृतिकर्म च- ।
वन्दनं यदि न कुर्वन्ति अविनयेन वा कुर्वन्ति आवस्सिकां च यदि न करोति अविनयेन वा करोति स्खलनं वा गच्छतां म यदि स्तम्भादौ भवति पतनं वा तेषामन्यतमस्य यदि भवति, एवमेभिर्व्याघातो भवति । तथा 'इंदिय'त्ति
श्रवणेन्द्रियादीनामिन्द्रियाणां ये विषयास्ते अननुकूला भवन्ति ततो न गृह्यते, एतदुक्तं भवति-यदि छिन्धि भिन्धीत्येवमादि श्रृण्वन्ति शब्दं ततो निवर्त्तते, एवं गन्धश्चाशुभो यदि भवति, यत्र गन्धस्तत्र रस इति, विरूपं पश्यन्ति
BEEF 0
FEBEES
SERIOR
ou II