________________
श्रीमोध-त्यु ५x नियुति ભાગ-૨
।
||५
PERSETF
||
સૌથી ઉત્કૃષ્ટ તો પહેલો ભાંગો છે. એ ન મળે તો પછી ત્રીજો ભાંગો સારો. બાકીના ભાગા ન ચાલે.
वृत्ति : इदानीं ते मिलिताः सन्त आलोके भुञ्जन्ते, स च आलोको द्विविधो द्रव्यतो भावतश्च, तत्र द्रव्यतः प्रदीपादिः, भावतः सप्तप्रकारस्तं दर्शयन्नाह - ओ.नि. : ठाणदिसिपगासणया भायणपक्खेवणा य भावगुरू ।
सो चेव य आलोगो नाणत्तं तद्दिसा ठाणे ॥५६५॥ स्थानं वक्तव्यं उपविशने, दिग् वक्तव्या, प्रकाशमुखे भाजने भोक्तव्यं, भोजनक्रमो वक्ष्यमाणः, प्रक्षेपणं च वदने हा वक्तव्यं, भावालोको वक्तव्यः, गुरुर्वक्तव्यः, स एवालोकः पूर्वोक्तः, नानात्वं त्वत्र यदि परं दिश: स्थानस्य च, अत्र
दिक्पदमन्यथा वक्ष्यति स्थानं च ।
Green