SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ श्रीमा-त्यु ओ.नि.भा. : कहणाईवक्खित्ते विकहाइ पमत्ते अन्नओ व मुहे। નિર્યુક્તિ ન अंतरमकारए वा नीहारे संक मरणं वा ॥२६७॥ ભાગ-૨ - व्याक्षिप्तो धर्मकथनादिना स्वाध्यायेन, 'पराहुत्तो'त्ति पराङ्मुखः पराभिमुख इत्यर्थः, प्रमत्त इति विकथयति, Hएवंविधे गुरौ न कदाचिदालोचयेत्, तथाऽऽहारं कुर्वति सति, तथा नीहारं वा यदि करोति ततो नालोचयति । ॥ ५५॥ म ण इदानीमेतामेव गाथां भाष्यकारो व्याख्यानयन्नाह - धर्मकथादिना व्याक्षिप्तः कदाचिद् गुरुर्भवति, विकथादिना वाण स्स प्रमत्तोऽन्यतोऽभिमुखो वा भवति, भुञ्जतोऽपि वा नालोचनीयं, किं कारणं? 'अंतर'त्ति अन्तरायं भवति यावदालोचनां शृणोति, अकारकं वा-शीतलं भवति यावदालोचनां शृणोति । तथा नीहारमपि कुर्वतो नालोचनीयं, किं कारणं?, यत आशङ्कया साधुजनितया न कायिकादि निर्गच्छति, अथ धारयति ततो मरणं वा भवति । ચન્દ્ર.: હવે એ સાધુ (કાયોત્સર્ગમાં અતિચારો ચિંતવી લીધા બાદ) જો ગુરુ વ્યાક્ષેપાદિ વિનાના હોય તો ગોચરી સંબંધી બો અતિચારોની આલોચના કરે. હવે જો ગુરુ વ્યાક્ષિત હોય તો પછી આલોચના ન કરે. એ જ વાત કરે છે. मोधनियुक्ति-५१६, मोधनियुस्ति-भाष्य-२६७ : टीअर्थ : (१) गुरु व्याक्षित होय मे था वगेरे ३५ સ્વાધ્યાય કરતા હોવાના લીધે એમાં તલ્લીન હોય. (૨) પરાભુખ હોય એટલે કે આલોચક સાધુ કરતા અન્ય સાધુ વગેરે ॥34॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy