________________
मा
શ્રી ઓઘ-સુ અશુચિ વગેરે દોષ લાગે.
નિર્યુક્તિ
भाग-२
म
।। ४४४ ।। म
ण
एम
भ
म्म
वृत्ति : इदानीं द्वारपञ्चकप्रतिपादनायाह
ओ.नि.भा. :
-
ש
करच्छिन्न असुइ चलणे पडणं अंधिल्लए य छक्काया । नियलाऽसुइ पडणं वा तद्दोसी संकमे असुई ॥२४५॥
म
छिन्नकरो यदि भिक्षां ददाति ततो न गृह्यते यतोऽशुचिदोषो लोके भवति । द्वारं । तथा यस्यापि चरणौ छिन्नौ म तस्मादपि हस्ताद्भिक्षा न गृह्यते यतः तस्य प्रयच्छतः पतनं भवति । द्वारं । अन्धादपि न गृह्यते यतोऽसौ प्रयच्छन् षट् कायान् व्यापादयति । द्वारं । निगडितपुरुषहस्तादपि न गृह्यते भिक्षा यतस्तस्याशुचिर्भवति, पतनं वा तस्य निगडबद्धस्य स्यात् । द्वारं । त्वग्दोषदूषितस्यापि हस्तान्न गृह्यते यतः कदाचित्कुष्ठसंक्रमः स्यात्, अशुचिश्चासौ वर्त्तते । द्वारं ।
ચન્દ્ર. : હવે એક સાથે પાંચ દ્વારોનું પ્રતિપાદન કરવા માટે કહે છે.
ઓઘનિયુક્તિ ભાષ્ય-૨૪૫ : ટીકાર્થ : કપાયેલા હાથવાળો માણસ જો ભિક્ષા આપે તો ન લેવાય, કેમકે લોકમાં અશુચિદોષ થાય. (હાથ વિનાનો માણસ સ્થંડિલ ગયા બાદ શુદ્ધિ વગેરે શી રીતે કરે ?... એટલે એને લોકો ગંદો ગણે જ
व
디
अ
स्प
11888 11