SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ मा શ્રી ઓઘ-સુ અશુચિ વગેરે દોષ લાગે. નિર્યુક્તિ भाग-२ म ।। ४४४ ।। म ण एम भ म्म वृत्ति : इदानीं द्वारपञ्चकप्रतिपादनायाह ओ.नि.भा. : - ש करच्छिन्न असुइ चलणे पडणं अंधिल्लए य छक्काया । नियलाऽसुइ पडणं वा तद्दोसी संकमे असुई ॥२४५॥ म छिन्नकरो यदि भिक्षां ददाति ततो न गृह्यते यतोऽशुचिदोषो लोके भवति । द्वारं । तथा यस्यापि चरणौ छिन्नौ म तस्मादपि हस्ताद्भिक्षा न गृह्यते यतः तस्य प्रयच्छतः पतनं भवति । द्वारं । अन्धादपि न गृह्यते यतोऽसौ प्रयच्छन् षट् कायान् व्यापादयति । द्वारं । निगडितपुरुषहस्तादपि न गृह्यते भिक्षा यतस्तस्याशुचिर्भवति, पतनं वा तस्य निगडबद्धस्य स्यात् । द्वारं । त्वग्दोषदूषितस्यापि हस्तान्न गृह्यते यतः कदाचित्कुष्ठसंक्रमः स्यात्, अशुचिश्चासौ वर्त्तते । द्वारं । ચન્દ્ર. : હવે એક સાથે પાંચ દ્વારોનું પ્રતિપાદન કરવા માટે કહે છે. ઓઘનિયુક્તિ ભાષ્ય-૨૪૫ : ટીકાર્થ : કપાયેલા હાથવાળો માણસ જો ભિક્ષા આપે તો ન લેવાય, કેમકે લોકમાં અશુચિદોષ થાય. (હાથ વિનાનો માણસ સ્થંડિલ ગયા બાદ શુદ્ધિ વગેરે શી રીતે કરે ?... એટલે એને લોકો ગંદો ગણે જ व 디 अ स्प 11888 11
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy