________________
का
શ્રી ઓઘનિયુક્તિ ન ભાગ-૨
" ॥४८ ॥ म
B
स्त्री पुमान्नपुंसकं चेति ।
ચન્દ્ર. ઃ હવે ત્રિવિધ દ્વારનું પ્રતિપાદન કરતા કહે છે.
मोधनियुजित-४८५: टीअर्थ : स रनो छ. श्रीम, हेमन्त भने [. (नाणो, शियाणो भने योमासु) એ ત્રણેય કાળમાં દાતા ત્રણ પ્રકારનો જ હોય છે. સ્ત્રી, પુરુષ કે નપુંસક. ओ.नि. : एक्कक्कोवि अ तिविहो तरुणो तह मज्झिमो य थेरो य ।
सीयतणुओ नपुंसो सोम्हित्थी मज्झिमो पुरिसो ॥४८६॥ स पुनः एकैकः स्त्र्यादिदाता त्रिविधो भवति-तरुणो मध्यमः स्थविरश्च । इदानी नपुंसकादीनां स्वरूप प्रतिपादनायाह - शीतलतनुर्नपुंसको भवति, 'सोम्हित्थि त्ति सोष्मा स्त्री भवति, मध्यमश्च पुरुषो भवति-नात्युष्णो नातिशीतल इति ॥
पुरकम्मं उदउलं ससिणिद्धं तंपि होइ तिविहं तु । इक्किकपि य तिविहं सच्चित्ताचित्तमीसं तु ॥४८७॥
EPSEE
E
35
F Net
॥ ४८१॥