________________
श्री मोध-त्यु
નિયુક્તિ ન
ભાગ-૨
॥ ५२४॥ म
एवं प्रत्युतन्ने-लब्धे सति भक्ते प्रविशतस्तिस्रो निषीधिका (नैषधिक्यः) भवन्ति, क्व ? अग्रद्वारे प्रथमा, द्वितीया मध्यप्रदेशे, वसतेः प्रवेशे च मूलद्वारस्य तृतीयां निषीधिकां (नैषेधिकी) करोति पादौ च प्रमार्जयति यदि कश्चित्सागारिको न भवति, अथ तत्र सागारिको भवति ततो वरण्डकाभ्यन्तरे प्रमार्जनं करोति, अथ मध्येऽपि भवतिद्वितीयनिषीधिका (नषेधिकी) स्थानेऽपि भवति सागारिकः ततो मध्ये प्रविश्य प्रमार्जयति पादौ, अनेनैव कारणेन पश्चाद्भाष्यकारेण पादप्रमार्जनं व्याख्यातं येन तदनियतं वर्त्तते, निषीधिकासु (नषेधिकीषु) कृतास्वपि कारणवशात्संभवतीति ।
ચન્દ્ર.: હવે આ જ ગાથાનું વ્યાખ્યાન કરતા ભાષ્યકાર કહે છે. ઓઘનિર્યક્તિ-ભાગ-૨૬ ૨ : ટીકાર્થ : આ પ્રમાણે ભોજન મળી ગયા બાદ વસતિમાં પ્રવેશ કરતો સાધુ ત્રણ નિસીહ
580
ESEE
प्रश्र : य य ?
ઉત્તર : પહેલી નિસીહિ અગ્ર દ્વાર ઉપર કરે, બીજી નિસાહિ મધ્યપ્રદેશે કરે, અને ત્રીજી નિસીહિ જ્યારે વસતિના वी भूखद्वारमा प्रवेशे त्यारे ४३.
FOTO HD
॥२४॥