________________
श्रीमोत्य
નિર્યુક્તિ ના
તથા હાથ વિનાના અને પગ વિનાના હાથેથી લેવાય. જો એ પગ રહિત માણસ નીચે બેઠો બેઠો જ આપે અને એકાંત
હોય. હાથરહિત માણસ પણ જો ૧-૨ ગૃહસ્થોની હાજરીમાં આપે, તો એની પાસેથી લેવાય, પણ ૧-૨ ગૃહસ્થોથી વધારે भाग-२ ગૃહસ્થો ત્યાં હોય તો એની પાસેથી ન લેવાય. (અલ્પસાગારિક શબ્દનો અર્થ (૧) સર્વથા એકાંત (૨) એક-બે ભદ્રકપરિણામી
सहस्थो... मेम बने यश. यथायोग्य अर्थ घावो.) ॥४५२॥ म
वृत्ति : इदानीमन्धादियतनाप्रदर्शनायाह - ओ.नि. : सड्डो व अन्नरंभण अंधे सवियारणा य बलुमि ।
तद्दोसिए अभिन्ने वेला थणजीवियं थेरा ॥४७४॥ अन्धस्य च हस्ताद्गृह्यते यदि श्रद्धावानन्येनाकृष्यमाणो ददाति । दारं । बद्धस्य च हस्ताद्गृह्यते यदि स सविचारो भवति-परिष्वष्कितुं शक्नोति । दारं । 'त्वग्दोषदुष्टस्यापि' कुष्ठिनोऽपि हस्ताद्गृह्यते यद्यसावभिन्नकुष्ठी भवति-गलत्कुष्ठी न भवतीति । दारं । वेलेति-गुर्विण्या यदि वेलामासस्ततस्तस्या हस्तान्न गृह्णन्ति स्थविरकल्पिका इतरत्र गृह्णन्ति, जिनकल्पिकादयस्तु यतः प्रभृत्यापन्नसत्त्वा भवति, तत एवारभ्य न गृह्णन्ति । दारं । तथा स्थविराः स्थविरकल्पिकाः स्तनोपजीवी यो बालस्तुद्यक्ता या बालवत्सा तस्या हस्तान्न गृह्णन्ति, जिनकल्पिकादयस्तु यावदपि बालस्तावदपि तां
४५२॥