________________
श्रीमोध-त्थु नियुति भाग-२
॥२२८॥
અવતરણિકામાં તો અચિત્તવનસ્પતિકાય દેખાડવાની પણ પ્રતિજ્ઞા કરેલી છે. એટલે આ સંગત ન થાય. પણ એમાં આ રીતે સમજી લેવું કે આ બધી વસ્તુઓમાં જે વનસ્પતિ વપરાય છે, તે અચિત્ત હોય છે એટલે એ રીતે અચિત્ત વનસ્પતિનું વર્ણન પણ થઈ ગયું.)
વનસ્પતિકાય કહેવાઈ ગયો. वृत्ति : इदानी द्वीन्द्रियादिप्रतिपादयन्नाह - ओ.नि. : बियतियचउरो पंचिंदिया य तिप्पभिई जत्थ उ समिति ।
सट्ठाणे सट्ठाणे सो पिंडो तेण कज्जमिणं ॥३६६॥ द्वित्रिचतुष्पञ्चेन्द्रिया एकैके त्रिप्रभृतयो यत्र समवायं गच्छन्ति स द्वीन्द्रियादिपिण्डः, ते चैवं समवायं गच्छन्ति स्वस्थाने स्वस्थाने, एतदुक्तं भवति-द्वीन्द्रिया द्वीन्द्रियैरेव मिलितैर्तीन्द्रियपिण्ड उच्यते, तथा त्रीन्द्रियास्त्रीन्द्रियैरेव त्रिप्रभृतिभिर्मिलितैस्त्रीन्द्रियपिण्ड उच्यते, एवं स्वजातीयैर्मिलितैः पिण्डो वक्तव्यो यावत्पञ्चेन्द्रिया इति स्वस्थाने स्वस्थाने स पिण्डः । अयं तावद् द्वीन्द्रियादिः पञ्चेन्द्रियपर्यन्तः सचित्तादिपिण्डो भवति, यश्चाचित्तपिण्डो द्वीन्द्रियादिसत्कस्तेन चैतत्कार्यम् -
॥२२
॥