________________
श्री खोध- त्थु
નિર્યુક્તિ
भाग-२
वृत्ति : 'महावाए 'त्ति व्याख्यायते
ओ.नि.भा.
-
वाउंमि वायमाणे संपयमाणेसु वा तसगणेसु ।
नाणुन्नायं गहणं अमियस्स य मा विगिंचणया ॥ २०९ ॥
H
॥ २८६ ॥ म
वायौ वाति सति संपतत्सु वा त्रसगणेषु नानुज्ञातं लेपग्रहणं । दारं । इदानीं महिका, सा च 'संपयमाणेसु वा ण तसगणेसु' इत्यनेन वा शब्देन व्याख्यातैव दृष्टव्या, एतदुक्तं भवति - वाशब्दान्महिकायां च निपतन्त्यां लेपो न ग्राह्य इति । ण स्स दारं । 'अमियरस य 'त्ति व्याख्यायते ' अमितस्य च' प्रमाणाधिकस्य लेपस्य ग्रहणं न कर्त्तव्यं, यतः 'मा विकिंचण यत्ति स | मा भूत्प्रभूतलेपस्य ग्रहणे विकिंचणं त्यागस्तत्कृतो दोषो भविष्यतीति । दारं ।
चन्द्र. : महावात शब्दनुं व्याख्यान राय छे.
ઓઘનિર્યુક્તિ-ભાષ્ય-૨૦૯ : ટીકાર્થ : પવન વાતો હોય અથવા ત્રસજીવો પડતા હોય તો લેપનું ગ્રહણ કરવાની રજા
त्थ
नथी.
हवे महिका भी वात रे छे. ते महिका - धुम्मस संपयमाणेसु वा... जे शब्छोमां रहेला वा वडे व्याप्यान यह यू डेल જ જાણવું. કહેવાનો ભાવ એ છે વા શબ્દ દ્વારા એવું સૂચિત કર્યું છે કે “ધુમ્મસ પડતું હોય ત્યારે લેપ લેવો નહિ.”
ᄑ
ᄑ
हा
al
स्स
॥ २८६ ॥