________________
અક્ષ પોતે લાકડાનો બનેલો હોવાથી તે વનસ્પતિ છે. श्री मोध-त्यु નિર્યુક્તિ
બેઇન્દ્રિય, તે ઇન્દ્રિય અને ચઉરિન્દ્રિય જાતિમાં જે સંપાતિમ જીવો છે, ઉડી ઉડીને પડનારા જીવો છે, તે બધા એ લેપમાં | भाग-२
પડે. તથા ગાડાને બંધાતા પંચેન્દ્રિય વગેરેનું ચામડું પણ એ ભાગ ઉપર ઘસાય.
આમ આ લેપપિંડ નવપિંડના સંયોગથી બનેલો હોય છે. ॥ २३८॥
इदानीं तस्य प्ररूपणा कर्त्तव्या । स ओ.नि. : अव्वक्कालिअलेवं भणंति लेवेसणा नवि अ दिट्ठा ।
ते वत्तव्वा लेवो दिट्ठो तेलोक्कसीहिं ॥३७३॥ पर आह-अर्वाक्कालिकं लेपं केचन प्रतिपादयन्ति, सदोषत्वाल्लेपस्य, तथा लेपैषणा च समये न क्वचिद् दृष्टा, यतो द्विविधैव एषणा प्रतिपादिता-वस्त्रैषणा पात्रैषणा च, ततश्चायमक्कालिको यतो न युक्त्या घटते नाऽपि समये दृष्ट इति । एवमुक्ते आचार्य आह-'ते वत्तव्वा' त एवं भणनीयाः-इदं वक्तव्याः, यदुत लेपो दृष्टस्त्रैलोक्यदर्शिभिः-जिनैः, एतदुक्तं भवति-पात्रैषणां प्रतिपादयता लेपैषणाऽपि उक्तैव द्रष्टव्या, अन्यथा तद्व्यतिरेकेण पात्रग्रहणानुपपत्तेः, पात्रं हि लेपादिसंस्कृतमेवोपयोगभाग् भवति नान्यथेति ।
रकमBE
924