Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
हिन्दीभाषानुवाद।
मङ्गलाचरणका अर्थ(शिवसरणिविधानम् ) मुक्तिमार्गके प्रणेता (जीवरक्षकतानम् ) जीवों के अद्वितीय रक्षक (सुरनरकृतगानम् ) देव एवं मनुष्योंद्वारा स्तुत (केवलोद्भासमानम्) केवलज्ञानसे सदा प्रकाशित, (प्रशमरस निदानम् ) प्रशमरसके स्रोत (ज्ञानदानप्रधानम् ) अपनी दिव्य देशनाद्वारा मनुष्यों के लिये सम्यकज्ञानके दाता, तथा-(परमसुखनिधानम् ) अव्यावाध सुखके भण्डार ऐसे (वर्धमानं नमामि ) वर्धमान प्रभुको मैं मस्तक झुका कर नमस्कार करता हूं ॥
भावार्थ-टीकाकार ने इस श्लोकद्वारा मोक्षमार्गके प्रणेता, जीवोंको अभयके दाता, देव एवं मनुष्योंद्वारा सदा स्तूयमान, केवलज्ञानरूप प्रखर प्रभासम्पन्न, प्रशम रसके अभिनेता संसारी प्राणियों के लिये आत्मज्ञानरूप दिव्यनिधिके दाता, एवं परमसुखके एक निधान, ऐसे वर्धमान स्वामीको नमस्कार किया है । इसमें प्रायः सभी विशेषण अन्ययोग
ગુજરાતી ભાષાનુવાદ.
મંગળાચરણને અર્થ( शिवसरणिविधानम् ) मुद्वितमान प्रणेता ( जीवरक्षकतानम् ) वाना स २क्ष (सुरनरकृतगानम् ) वो मने मनुष्यादा। रेनी स्तुति थाय छे मेवi (केवलोद्भासमानम् ) ज्ञानथी सह! शित, (प्रशमरसनिदानम् ) शान्तरसनु ४२९, (ज्ञानदानप्रधानम् ) पातानी हव्य हेशन द्वारा मनुष्याने भाट सभ्यशानन , तथा (परमसुखनिधानम् ) अपार सुमना १२ मेवा (वर्धमानं नमामि) भान प्रभुने हुं माथु नावीन नमन ४३ छु.
ભાવાર્થ–ટીકાકારે આ લોક-દ્વારા મોક્ષમાર્ગના પ્રણેતા, જેને અભય દેનારા, દેવ તથા મનુષ્ય દ્વારા સદા જેની સ્તુતિ થાય છે એવાં, કેવળજ્ઞાનરૂપ, મહાન, પ્રભાયુક્ત, શાત રસના અભિનેતા, સંસારમાં રહેતા પ્રાણી એને માટે આત્મજ્ઞાનરૂપી દૈવી ભંડારના દાતા અને પરમ સુખનું એક જ નિધાન એવા વર્ધમાન ૨વામીને પ્રણામ કર્યા છે. તેમાં મોટે ભાગે બધાં વિશે
શ્રી નન્દી સૂત્ર