Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६७
ज्ञानचन्द्रिका टीका-गण्डिकानुयोगवर्णनम्. परियट्टणा-णुओगेसु एवमाइयाओ गंडियाओ आघविजंति, पण्णविनंति६ । से तं गंडियाणुओगे, से तंअणुओगे ॥४॥ एवमादिकाः गण्डिकाः आख्यायन्ते, प्रज्ञाप्यन्ते ६ । स एष गण्डिकानुयोगः । स एषोऽनुयोगः ॥ ४॥ ___ अथ कास्ताश्चूलिकाः ? चूलिका:-आदिमानां चतुर्णी पूर्वाणां चूलिकाः, शेषाणि पूर्वाणि अचूलिकानि । ता एताश्चूलिकाः ॥ ५ ॥ चित्राः अनेकार्थाः अन्तरेः काभाजिततीर्थकृतोरन्तरे या गडिकास्ताश्चित्रान्तरगण्डिकाः, अयंभावः-ऋषभाजितनाथयोरन्तरे ये शेषगतिगमनरहितास्तद्वंशजा नृपास्तेषां शिवगत्यनुत्तरोपपातप्राप्ति प्रतिपादिका गण्डिकाश्चित्रान्तरगण्डिका अभिधीयन्ते । तथा-अमर नर तिर्यङ् निरय गतिगमनविविध पर्यटनानुयोगेषु-अमर नर तिर्यङ निरयतिषु यद् गमनानि तत्र विविधानि यानि पर्यटनानि-परिभ्रमणानि तेषामनुयोगाः कथनविधयस्तेषु एवमादिकाः गण्डिकाः आख्यायन्ते प्रज्ञाप्यन्ते । स एष गण्डिकानुयोगः ४ । सर्पिणीगण्डिका हैं, उनमें भी उस २ विषय का वर्णन किया गया है। चित्रान्तरगण्डिका-ऋषभ और अजितनाथ के अन्तराल में उनके वंशज जो नृपति थे कि जिन की शिव पद प्रासिरूप गति के सिवाय और दूसरी गति ही नहीं होती थी उन को इस शिवगति की प्राप्ति का वर्णन करने वाली जो गण्डि का है उसका नाम चित्रान्तरगण्डिका है। तथा देवगति, मनुष्यगति तिर्यश्चगनि और नरकगति में जीव के विविध प्रकार के परिभ्रमणों को प्रतिपादन करने वाली विधिका नाम अमरनरतियंग निरयगति गमन विविधपर्यटनानुयोग है। इसमें इस प्रकार को गण्डिकायें सामान्य-विशेषरूप से कही गयी हैं। इस प्रकार यह गण्डिकानुयोग का स्वरूप है ॥४॥ ગંડિકા, હરિવંશ ચંડિકા, ઉત્સર્પિણ ગંડિકા છે તેમાં તે તે વિષયનું વર્ણન કરેલ છે. ચિત્રાન્તર ગ ડિકા-ઋષભ અને અજિતનાથના વચગાળાના સમયમાં તેમના વંશજ જે નૃપતિઓ હતા કે જેમની મોક્ષપ્રાપ્તિરૂ૫ ગતિ સિવાય બીજી કેઈ ગતિ જ ન હતી. તેમની તે મોક્ષગતિની પ્રાપ્તિનું વર્ણન કરનારી જે ગંડિકા છે તેનું નામ ચિત્રાન્તર ગંડિકા છે. તથા દેવગતિ, મનુષ્યગતિ, તિર્યંચગતિ, અને નરક ગતિમાં જીવના વિવિધ પ્રકારના પરિભ્રમણોનું પ્રતિપાદન ४२नारी विधिनु नाम “ अमर नर तिर्यग निरयगति गमन विविध पर्यटनानुयोग" છે. તેમાં આ પ્રકારની ગંડિકાઓ સામાન્ય-વિશેષરૂપે વર્ણિત થઈ છે. આ सारनी गानुयोग छे. (४)
શ્રી નન્દી સૂત્ર