Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ज्ञानचन्द्रिका टीका-पणि तदृष्टान्तः, वृक्षदृष्टान्तः णोऽप्याकारिताः। ततो ग्रामीणेन साक्षिणां समक्षेस महामोदकः कस्मिंश्चिदिन्द्रकीलके (नगरद्वारैकदेशे) स्थापितः कथितश्च रे मोदक ! गम्यताम् , गम्यताम् । ततोऽसौ मोदको न चलति । ततस्तेन ग्रामीणेन साक्षिणां समीपे कथितम्-मया युष्मत्समीपे एवं प्रतिज्ञातम् , यद्यहं पराजितो भविष्यामि, तदा नगर द्वारेण यो न निर्गच्छति स महामोदको मया प्रदेयः, अयमपि मोदको न गच्छति, तस्मादहं स्वप्रतिज्ञावन्धान्मुक्तो जातः । एतच्च साक्षिभिरन्यैश्च नागरिकैः प्रतिपन्नमिति स प्रतिद्वन्द्वीधृतः पराजितः इतीय नागरिकधूर्तस्यौत्पत्तिकीबुद्धद्वितीयः पणितदृष्टान्तः ॥ २॥
इतिद्वितीयः पणितद्रष्टान्तः अथ तृतीयो वृक्षदृष्टान्तः
आम्रफलाभिलाषिणां पथिकानां क्वचिद्वने मर्कटा अन्तरायं कृतवन्तः । ततः पथिकास्तेषामाम्रफलानापाप्ते रुपायं विचिन्त्य तदुपरि पाषाणखण्डैः प्रहारं कृतवन्तः। मोदक को दरवाजे की एक ओर रखा दिया और कहना प्रारंभ किया कि ओ मोदक ? जा-जा। परन्तु यह मोदक उस स्थान से चल विचल नहीं हुआ। तब ग्रामीणने साक्षियों के सामने ऐसा कहा कि मैंने आप लोगों के सामने ऐसी प्रतिज्ञा की थी कि यदि मैं हार जाऊंगा तो इस नगर के द्वार से जो नहीं निकलेगा ऐसा बडा मोदक दूंगा। सो यह मोदक यहां से नहीं चलता है अतः आप इसे ले लीजिये । अब मैं अपनी प्रतिज्ञा से मुक्त होता हूं। उसके इस कथन की सराहना साक्षियों ने तथा अन्य नागरिको ने भी की और उसकी बात को स्वीकार भी किया इस तरह उस कृषीवल ने औत्पत्ति की बुद्धि के प्रभाव से उस नागरिक धूर्त को परास्तकर अपने घर गया ॥२॥
यह दुसरा पणितदृष्टान्त हुआ ॥२॥ મૂકે અને કહેવા લાગ્યું, “ હે લાડ! જા ! જા ! પણ તે લાડુ તે જગ્યાએથી ખસ્યો નહીં. ત્યારે ગામડીયાએ સાક્ષીઓની સામે એવું કહ્યું કે “મેં આપ લેકેની આગળ એવી પ્રતિજ્ઞા કરી હતી કે જે હું હારીશ તે આ નગરના દરવાજામાંથી નહીં નીકળે તે મોટો લાડુ આપીશ, તે આ લાડુ અહીંથી ચાલતું નથી. તે આપ તેને લઈ લે. હવે હું મારી પ્રતિજ્ઞાથી મુક્ત થયો છું ” તેના આ કથનની સાક્ષીઓએ તથા બીજા નાગરીકોએ પણ પ્રશંસા કરી. અને તેની વાતને માન્ય પણ કરી. આ રીતે તે ખેડૂતે ઓત્પત્તિકી બુદ્ધિના પ્રભાવથી તે નાગરીક ધુતારાને પરાસ્ત કર્યો અને તે પોતાને ઘેર ગયે. રા
मा भी पणित दृष्टांत समास ॥२॥
શ્રી નન્દી સૂત્ર