Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
%D
ज्ञानचन्द्रिका टीका-पञ्चपितृकदृष्टान्तः, भरतशिलादृष्टान्तः, पणितष्टान्तः Gos वासस्थानमगमत् । रोहकं च सर्वेषां मन्त्रिणां मुख्यं मन्त्रिणं कृतवान् ।
॥ इति त्रयोदशः पञ्चपितृकदृष्टान्तः ॥१३॥ औत्पत्तिकी बुद्धेर्वाचनान्तरेणोदाहरणानि प्रदर्शितानि । यथा-'भरहसिल पणियरुक्खे० ' इत्यादि । तत्र-'भरतशिलानामकः प्रथमो दृष्टान्तः पूर्वोक्तवद् बोध्यः।
अथ द्वितीयः पणितदृष्टान्त उच्यते-कश्चिद् ग्रामीणः कृषोवलः स्वग्रामाचिभिटिका आनीय विक्रेतुं नगरद्वारे वर्तते, तं प्रति धृतो नागरिकः प्राह-किमेको मनुष्यस्तव सर्वाश्चिभिटिका भक्षयितुं न प्रभवति ? । ग्रामीणः प्राह-क एवं समर्थः स्यात् , य एताश्चिभिटिका भक्षयेत् । नागरिक आह-यद्यहं भक्षयामि, तर्हि किं में के चित्तमें रोहक की बुद्धि के प्रति बडा अचंभा हुआ और माता को नमस्कार की इस चतुराई को देखकर राजा ने उसको अपने यहां प्रधानमंत्री के पद पर रखलिया १३ ॥
यह तेरहवां पंचपितृकदृष्टान्त हुआ ॥१३॥ औत्पत्ति की बुद्धि के ऊपर अन्य वाचनाओं के अनुसार दृष्टान्त इस प्रकार हैं-" भर हसिल पणियरुक्खे०" इत्यादि। ___इनमें भरतशिला नामका प्रथम उदाहरण जैसा पूर्वमें लिखा गया है वैसा जानना चाहिये १ । पणित दृष्टान्त इस प्रकार है___ कोई एक ग्रामीण कृषीवल बहुत से चीभडों को भर कर बेचने के लिये नगर के द्वार पर आया। यह देखकर एक नागरिक धूर्तने उसको कहा-क्या एक मनुष्य तुम्हारे इन चीभडों को नहीं खा सकता है ? कृषीઅચરજ થઈ અને માતાને નમન કરીને તે પોતાને સ્થાને ચાલ્યો ગયો.
હકની આ ચતુરાઈ જોઈને રાજાએ તેને પોતાને ત્યાં વડા પ્રધાન પદે રાખી લીધો.
॥ तेरभु पंचपितृक दृष्टांत सभात ॥ १३॥
ત્પત્તિકી બુદ્ધિના વિષયમાં બીજી વાચનાઓ પ્રમાણે આ પ્રકારનાં दृष्टांत छ-" भर हसिल पणिय रूकूखे०" छत्याहि
તેમાં ભરતશિલા નામનું પહેલું ઉદાહરણ જે રીતે પાછળ લખેલ છે त प्रमाणे ४ सभ सेवानु छ (१). पणित दृष्टांत मा प्रमाणे -
કેઈ એક ગામડાનો ખેડૂત ઘણાં ચિભડાં લઈને વેચવાને માટે નગરના દરવાજા પાસે આવ્યો. તે જોઈને નગરના એક પૂતારાએ તેને કહ્યું “શું એક માણસ તારાં આ ચિભડાંઓને ખાઈ શકતે નથી?” ખેડૂતે કહ્યું, “હા, નથી
શ્રી નન્દી સૂત્ર