Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
६५८
नन्दीसूत्रे ध्यति, अभूच्च, भवति च, भविष्यति च, ध्रुवः नियतः शाश्वतः अक्षयः अव्ययः अवस्थितः नित्यः । स समासतश्चतुर्विधः प्रज्ञप्तः, तद्यथा-द्रव्यतः, क्षेत्रतः, कालतः, भावतः । तत्र द्रव्यतः खलु श्रुतज्ञानी उपयुक्तः सर्वद्रव्याणि जानाति पश्यति । क्षेत्रतः खलु श्रुतज्ञानी उपयुक्तः सर्व क्षेत्रं जानाति पश्यति। कालतः खलु श्रुतज्ञानी उपर्युक्तः सर्व कालं जानाति पश्यति । भावतः खलु श्रुतज्ञानी उपयुक्तः सर्व भावं जानाति पश्यति ॥ सू० ५७॥
___टीका -'इच्चेइयं दुवालसंगं' इत्यादि । साम्प्रतमस्य द्वादशाङ्गस्य गणिपिटकस्य त्रिकालावस्थायित्वं दर्शयति - इत्येष द्वादशाङ्ग खलुगणिपिटकः न कदापि नासीत् कस्मिंश्चिदपि काले 'अयं नासीत् ' इति नो शङ्कनीयम् , अपि तु अयं सर्वदाऽऽसीदेव अनादित्वात् । तथा न कदापि न भवति='कस्मिश्चिदपि कालेऽस्य स्थिति स्ति' इत्यपि नो शङ्कनीयम् , अपि तु अयं सर्व देवास्ति - सर्वदा सद्भावात् । तथा अयं न कदापि न भविष्यति-अर्थात्
अयं कस्मिंश्चिदपि काले न भविष्यति' इति नो शङ्कनीयम् , अपि तु-अयं सर्व दैव भविष्यति-अपर्यवसितत्वात्। अमुमेवार्थमाह-अयम्-अभूच्च, भवति च, ___अब इस द्वादशांगरूप गणिपिटक की त्रैकालिक सत्ता को दिखलाते हैं-'इच्चेइयं दुवालसंगं० ' इत्यादि___ यह द्वादशांगरूप गणिपिटक किसी समय में नहीं था ऐसी बात नहीं है कारण यह अनादि है, और अनादि होने के कारण ऐसा कोई भी समय नहीं था कि जिसमे इसका सद्भाव न रहा हो । तथा वर्तमान में भी ऐसा कोई समय नहीं है, कि जिस समय में इसका सद्भाव न पाया जाता हो, तथा भविष्त् काल में भी ऐसा कोई समय नहीं आवेगा कि जिस में इसको अस्तित्व न बना रहेगा। तात्पर्य यह है कि यह द्वादशांगरूप श्रुत भूतकाल में था, वर्तमानकाल में है और भविष्यत्काल में
હવે આ દ્વાદશાંગરૂપ ગણિપિટકની શૈકાલિક સત્તાનું સૂત્રકાર બતાવે છે“ इच्चेइयं दुवाल संगं०" त्याहि
આ દ્વાદશાંગરૂપ ગણિપિટક કેઈ પણ સમયે ન હતું એવી વાત નથી, કારણ કે તે અનાદિ છે. અને અનાદિ હોવાથી એ કઈ પણ સમય ન હતું કે જ્યારે તેનું અસ્તિત્વ ન હોય. તથા વર્તમાનમાં પણ એ કોઈ સમય નથી કે જે સમયે તેનું અસ્તિત્વ ન હોય, તથા ભવિષ્યકાળમાં પણ એ કેઈ સમય નહીં આવે કે જ્યારે તેનું અસ્તિત્વ નહીં હોય, ભાવાર્થ એ છે કે આ દ્વાદશાંગરૂપ ગણિપિટક ભૂતકાળમાં હતું, વર્તમાનકાળમાં છે, અને ભવિષ્યકાળમાં
શ્રી નન્દી સૂત્ર