Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
नन्दीसूत्र
आणाए आराहित्ता चाउरंतं संसारकंतारं वीईवयंति । इच्चेइयं दुवालसंगं गणिपिडगं अणागए काले अणंता जीवा आणाए आराहित्ता चाउरंतं संसारकंतारं वीईवइस्सति ॥ ___ छाया-इत्येतद् द्वादशाङ्गं गणिपिटकम् अतीते काले अनन्ता जीवा आज्ञया आराध्य चतुरन्तं संसारकान्तारं व्यत्यव्रजन् । इत्येतद् द्वादशाङ्गं गणिपिटकं प्रत्युस्पनकाले परीत्ता जीवा आज्ञया आराध्य चातुरन्तं संसारकान्तारं व्यतिव्रजन्ति । इत्येतद् द्वादशाङ्गं गणिपिटकम् अनन्ता जीवा आज्ञया आराध्य चतुरन्तं संसारकान्तारं व्यतिव्रजिष्यन्ति ॥
टीका-'इच्चेइयं० ' इत्यादि।
इत्येतं द्वादशाङ्गं गणिपिटकम् अतीतकाले अनन्ता जीवा आज्ञया सूत्रार्थ तदुभयरूपत्रिविधाज्ञया आराध्य सम्यक् परिपाल्य चातुरन्तसंसारकान्तारं व्यत्यत्रजन्=पारंजग्मुः। अनेन प्रकारेणैव प्रत्युत्पन्नेऽपि-वर्तमानेऽपिकाले परीताः संख्येया जीवा व्यतित्रजन्ति । एवम् अनागतेऽपि भविष्यत्यपिकाले अनन्ता जीवा व्यतिव्रजिष्यन्ति ॥ जीव ऐसे हैं जो इस चतुर्गतिवाले संसारकान्तार में पर्यटन कर रहे हैं। इसी तरह भविष्यत्काल में भी अनंत जीव ऐसे होंगे जो दुरभिनिवेशवश इस द्वादशांग रूप गणिपिटक की आज्ञा की विराधना कर के इस चतुर्गतिवाले संसाररूप गहनवन में परिभ्रमण करेंगे।
तथा अतीतकाल में ऐसे भी अनंत जीव हुए हैं कि जिन्होंने सूत्र, अर्थ एवं उभय की आज्ञा की सम्यक् आराधना की है और इस तरह वे इस चतुर्गतिरूप संसार वन से पार हो गये हैं । इसी तरह वर्तमान काल में भी ऐसे संख्यात भव्य प्राणी हैं जो इस द्वादशांग गणिपिटक की सम्यक् आराधना करके इस संसार रूप गहन वन से સંસારકાનનમાં પરિભ્રમણ કરી રહ્યાં છે. એજ રીતે ભવિષ્ય કાળમાં પણ અનંત જીવ એવાં થશે કે જે દુરભિનિવેશ વશ આ દ્વાદશાંગરૂ૫ ગણિપિટકની વિરાધના કરીને આ ચતુર્ગતિવાળા સંસારરૂપ ગહનવનમાં પરિભ્રમણ કરશે.
તથા ભૂતકાળમાં એવાં પણ અનંત જીવ થયાં છે કે જેમણે સૂત્ર, અર્થ અને ઉભયની સમ્યક્ આરાધના કરી છે અને એ રીતે તેઓ ચતુતિરૂપ સંસાર વનને તરી ગયાં છે. એજ રીતે વર્તમાન કાળમાં પણ એવાં સંખ્યાત ભયજી છે કે જે દ્વાદશાંગરૂપ ગણિપિટકની સમ્યક્ આરાધના કરીને આ સંસારરૂપ
શ્રી નન્દી સૂત્ર