Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ज्ञानचन्द्रिका टीका - शास्त्रोपसंहारः
६६३
श्रुतम् २, सम्यक् = सम्यकश्रुतम् ३, सादिकं = सादिकश्रुतम् यस्य श्रुतस्यादिविद्यते तत् सादिकश्रुतम् ४, तथा - सपर्यवसितम् = पर्यवसितं - पर्यवसानं विद्यते यस्य तत् सपर्यवसितम् अन्तसहितं श्रुतमित्यर्थः ५, गमिकम् = सदृशपाठयुक्तं शास्त्रम् ६, अङ्गप्रविष्टम् = द्वादशविधं प्रवचनम् - आचारादिदृष्टिवादपर्यन्तम् ७ । एतानि सप्त श्रुतज्ञानानि सप्रतिपक्षाणि = प्रतिपक्षसहितानि सन्ति । इह श्रुतज्ञानप्रकरणे एतच्छउदेन अक्षरसंज्ञिप्रभृतीन्येव श्रुतज्ञानानि गृह्यन्ते । 'एए सपडिवक्खा ' इति पुंलिङ्गनिर्देशस्त्वार्थत्वात् । ' एते सप्तश्रुतज्ञानभेदाः सप्रतिपक्षाः ' इति व्याख्याने मूले पुंलिङ्गनिर्देशः संगच्छते । अन्ये तु पुंलिङ्ग निर्देशानुरोधेन 'पक्षा:' इत्यध्याहारं कुर्वन्ति, तन सम्यक् पक्षा इत्यस्य पूर्वानुक्तत्वात् ।
अयमर्थः -- अक्षरश्रुतम् १ अनक्षरश्रुतम् २, संज्ञिश्रुतम् ३, असंज्ञिश्रुतम् ४, सम्यकश्रुतम् ५, मिथ्याश्रुतम् ६, सादिकश्रुतम् ७, अनादिकश्रुतम् ८, सपर्यव सितश्रुतम् ९, अपर्यवसितश्रुतम् १०, गमिकश्रुतम् ११, अगमिकश्रुतम् १२, अङ्गमविष्टश्रुतम् १३, अनङ्गप्रविष्टश्रुतम् १४, इत्येवं चतुर्दशभेदाः श्रुतज्ञानस्य भवन्तीति ॥ १ ॥ इदं श्रुतज्ञानं सर्वोत्कृष्ट रत्नतुल्यं प्रायोर्वधीनं च, अतः शिष्यानुग्रहार्थे श्रुतज्ञानलाभं वर्णयति
अक्षरश्रुत १, संज्ञिश्रुत २, सम्पश्रुत ३, सादिकश्रुत ४, सपर्यव सितश्रुत ५, गमिकश्रुत ५, और अंग प्रविष्टश्रुत ७ । ये श्रुत के सातों ही भेद अपने २ प्रतिपक्ष सहित हैं। जैसे- अक्षरथुन का प्रतिपक्ष अनक्षरश्रुत १, संज्ञिश्रुत का प्रतिपक्ष असंज्ञिश्रुत २, सम्यक्रश्रुत का प्रतिपक्ष मिथ्यात ३, सादिकश्रुत का प्रतिपक्ष अनादिकश्रुत ४, सपर्यवसित का प्रतिपक्ष अपर्यवसितश्रुत ५, गमिक का प्रतिपक्ष अगमिकश्रुत ६ तथा अंगप्रविष्ट का प्रतिपक्ष अनंगप्रविष्ट ७ । इस तरह श्रुतज्ञान के ये १४ चौदे भेद हैं। इनमें से जिस श्रुत की आदि है वह सादिकश्रुत है, जिसका पर्यवसान - अन्त है वह सपर्यवसितश्रुत है । सदृशपाठ से युक्त श्रुत
(१) अक्षरश्रुत, (२) संशिश्रुत, (3) सभ्यश्रुत, (४) साहि श्रुत (4) સપયવસિતશ્રુત, (૬) ગમિકશ્રુત અને (૭) અંગપ્રવિષ્ટશ્રુત એ શ્રુતના સાતે ભેદ પાત પેાતાના પ્રતિપક્ષ યુક્ત છે. જેમકે અક્ષરશ્રુતનુ પ્રતિપક્ષ અનક્ષરશ્રત, સજ્ઞિ શ્રુતનુ' પ્રતિપક્ષ અસજ્ઞિશ્રુત, સમ્યક્ શ્રુતનુ પ્રતિપક્ષ મિથ્યાત્વશ્રુત, સાદિકશ્રુતનુ પ્રતિપક્ષ અનાદિશ્રુત, સપર્યવસિતનું પ્રતિપક્ષ અપ વસિત શ્રુત, ગમિકનું પ્રતિપક્ષ અગમિકશ્રુત તથા અગપ્રવિષ્યનુ પ્રતિપક્ષ અનંગપ્રવિષ્ટ, આ રીતે શ્રુત ज्ञानना ते योह (१४) ले छे. तेमां ? श्रुतने! आदि छे ते साहिश्रुत छे, જેનુ પવસાન–અંત છે તે સપવસિત શ્રત છે. સદશપાઠવાળું શ્રુત ગમિક
શ્રી નન્દી સૂત્ર