Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६७०
नन्दी सूत्रे
सूत्रार्थः- सूत्रार्थमात्रकथनरूप एव प्रथमोऽनुयोगः कार्यः । प्राथमिक शिष्याणां मोहो न भवेदित्येतदर्थे सूत्रार्थमात्रोपदेशः कर्तव्य इति भावः । इह खलु' शब्दोऽवधारणार्थकः । द्वितीयोऽनुयोगः, निर्युक्तिमिश्रितः = मूत्रस्पर्शिक नियुक्तिसहितः, भणितः कथितः । तृतीयोऽनुयोगश्च निरवशेषः = प्रसंगानुप्रसंग प्रतिपादनपरः सूत्रार्थीभयनिर्युक्ति प्रभृतिपुरस्सरं निरूपणरूप इत्यर्थः कथितः । एषः - उक्तलक्षणः, विधिः प्रकारः, 'अणुओगे' इति सूत्रस्य स्वाभिधेयेन सह अनुकूलो योगोऽनुयोग:सूत्रार्थ व्याख्यानम्, तस्मिन् अनुयोगे, सूत्रार्थ व्याख्याने भवति । तदेतद् अङ्गमविष्टं वर्णितम् तदेतच्छ्रुतज्ञानं वर्णितम् । तदेतत् परोक्षज्ञानं वर्णितम् ||सू०५८|| ॥ इति नन्दी सूत्रं सम्पूर्णम् ॥
प्रथम विधि - प्राथमिक शिष्यजनों को संदेह उत्पन्न न हो, इसके लिये आचार्य आदि गुरुजन उन्हें सूत्र के अर्थमात्र का उपदेश देवें । यह ' सूत्रार्थ' नामका प्रथम अनुयोग है १ । सूत्र के अर्थ को स्पर्श करनेवाली नियुक्ति होती है, इससे मिश्रित प्रवचन करना यह नियुक्ति मिश्रित नामका द्वितीय अनुयोग है २ । सूत्र, अर्थ एवं तदुभय (सूत्रार्थ) का तथा इनकी नियुक्ति आदि का प्रवचन करना यह निरवशेष नामका तृतीय अनुयोग है ३ । अनुयोग शब्द का अर्थ सूत्र अर्थ आदिका व्याख्यान करना है । इस व्याख्यानरूप अनुयोग में सूत्र का अपने अभिधेय के साथ अनुकूल योग-सम्बन्ध होता है, इसीलिये इसको अनुयोग कहा है ॥ ५ ॥
इस तरह अंग प्रविष्टका वर्णन हुआ। इसका वर्णन समाप्त होने पर श्रुतज्ञान का वर्णन समाप्त हुआ । श्रुतज्ञानके इस पूर्णवर्णन में परोक्षપહેલી વિધિ-પ્રાથમિક શિષ્યજનાને સદેહ પેઢા ન થાય, તે માટે આચાર્ય माहि गुरुग्न तेभने सूत्रना अर्थ मात्रा उपदेश आये. या "सूत्रार्थ" नामनो પહેલા અનુયાગ છે (૧). સૂત્રના અર્થના સ્પર્શ કરનારી નિયુક્તિ હોય છે, તેનાથી મિશ્રિત પ્રવચન કરવું તે “નિયુક્તિ મિશ્રિત' નામના ખીજો અનુયાગ છે (ર), સૂત્ર, અ તથા તે બન્ને (સૂત્રા) નું તથા તેમની નિયુક્તિ આદિનું अवयन ४२ ते "निरवशेष" नामनो श्रीले अनुयोग छे ( उ ). अनुयोग भेटखे સૂત્ર અર્થ આદિનું વ્યાખ્યાન કરવુ. આ વ્યાખ્યાનરૂપ અનુયાગમાં સૂત્રને પોતાના અભિધેયની સાથે અનુકૂળ ચેાગ-સબ ધ હોય છે, તેથી તેને અનુયાગ કહેછે! પા આ રીતે આ અંગવિનું વર્ણન થયું. તેનું વર્ણન પૂરૂ થતાં શ્રુતજ્ઞાનનુ વર્ણન સમાપ્ત થયું. શ્રુતજ્ઞાનના આ પૂર્ણ વર્ણનમાં પરાક્ષજ્ઞાનનું વર્ણન થયું.
શ્રી નન્દી સૂત્ર