Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ज्ञानचन्द्रिका टीका-दृष्टिवादाङ्गस्वरूपवर्णनम्. प्रस्तुतविषयमुपसंहरन्नाह
मूलम् इच्चेइयम्मि दुवालसंगे गणिपिडगे अणंता भावा, अणंता अभावा, अणंता हेऊ, अणंता अहेऊ, अणंता कारणा, अणंता अकारणा, अणंता जीवा, अणंता अजीवा, अणंता भवसिद्धिया, अणंता अभवसिद्धिया, अणंता सिद्धा, अणंता असिद्धा पण्णत्ता
भावमभावाहेऊ-महेउकारणमकारणे चेव ।
जीवाजीवा भवियमभविया सिद्धा असिद्धा य ॥१॥ वा शिष्यबुद्धौ निःशवं व्यवस्थाप्यन्ते । संपति दृष्टिवादाङ्गाध्ययनफलमाह-'से' सः दृष्टिवादाङ्गस्याध्येता एवमात्मा अस्मिन भावतः सम्यगधीते सति एवमात्मा भवति, तदुक्ताक्रयापरिणामपरिणमनादात्मस्वरूपो भवतीत्यर्थः । एवं 'क्रियासार मेव ज्ञानश्रेयस्कर'-मिति ख्यापयितुं क्रियापरिणाममभिधाय सांपतं ज्ञानमधिकृत्याह-एवं ज्ञाता इति । अयं भावः-इदमधीत्य सर्व पदार्थसार्थ ज्ञायको भवति । तथा-एवं विज्ञाता-एवम् अमुना प्रकारेण विज्ञाता=विविध ज्ञानवान् भवति । अनेन प्रकारेणात्र साधूनां चरणकरण प्ररूपणा आख्यायते ६ । उपसंहरनाह-स एप दृष्टिवादः । स एष द्वादशाङ्गो गणिपिटक:-आचारादि दृष्टिवादान्त द्वादशाङ्ग युक्तः गणिपिटकरूपः प्रवचन पुरुष एष एव विज्ञेय इति ।। मू० ५६ ॥ आदि क्रिया पदों का अर्थ पहिले आचारांङ्ग के वर्णन के समय मू. ४५ में स्पष्ट लिखा जा चुका है। “स एवमात्मा" आदि पदों से इस अंग के अध्ययन का फल तथा ज्ञान का फल प्रकट किया गया है। इस तरह इस अंग में साधुओं के चरण करण की प्ररूपणा कही गई है ६। यह दृष्टिवादअंग का स्वरूप है। इस प्रकार आचारांग से लेकर दृष्टिवाद तक का समस्त गणिपिटकरूप द्वादशांग है ।। सू० ५६॥ " आख्यायन्ते " माहियापहीनो पथ पडेसां मायारागना पनि मते सू. ४५ पिस्तीसमा २५४ ४२राय . “स एवमात्मा" माहि पोथी 20 माना અધ્યયનનું ફળ તથા જ્ઞાનનું ફળ પ્રગટ કરેલ છે. આ રીતે આ અંગમાં સાધુએ નાં ચરણકરણની પ્રરૂપણ કરવામાં આવી છે (૬). આ દષ્ટિવાદ-અંગનું સ્વરૂપ છે. આ પ્રમાણે આચારાંગથી લઈને દૃષ્ટિવાદ સુધીના સમસ્ત ગણિપિટકરૂપ द्वाश छ. ॥ सू० ५६ ॥
શ્રી નન્દી સૂત્ર