Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
नन्दीसूत्र छाया-इत्येतस्मिन् द्वादशाङ्गे गणिपिटके अनन्ता भावाः, अनन्ता अभावाः, अनन्ता हेतवः, अनन्ता अहेतवः, अनन्तानि कारणानि, अनन्तानि अकारणानि, अनन्ता जीवाः, अनन्ता अजीवाः, अनन्ता भवसिद्धिकाः, अनन्ता अभवसिद्धिकाः, अनन्ताः सिद्धाः, अनन्ता असिद्धाः प्रज्ञप्ताः ।
भावाभावौ हेत्वहेतू कारणाकारणे चैव ।
जीवा अजीवा भविका अभविकाः सिद्धा असिद्धाश्च ॥१॥ टीका-'इचइयम्मि' इत्यादि ।
इत्येतस्मिन्-इति=इत्थम्-अनेन प्रकारेण निर्दिष्टे अस्मिन् द्वादशाङ्गे गणिपिटके अनन्ता भावा:-जीवपुद्गलानामनन्तत्वात् , तथा अनन्ता अभावाअन्यभावरूपेणान्यभावस्यासत्त्वात्त एव भावा अभावा भवन्ति, इत्यतोऽनन्ता अभावाः, तथा -अनन्ता हेतवः हिन्वन्ति-गमयन्तिबोधयन्ति जिज्ञासाविषयीभूत धर्मविशिष्टानर्थान् ये ते हेतवः, ते च वस्तुनोऽनन्तधर्मात्मकत्वात् , तत्मतिबद्धानन्तधर्मविशिष्टानन्तवस्तुगमकत्वाच्चानन्ताः, अतोऽनन्ता हेतवः । तथा-अनन्ता अहेतवः
द्वादशगी का स्वरूप वर्णन रूप विषय का उपसंहार करते हुए सूत्रकार कहते हैं-'इच्चेइयम्मि०' इत्यादि। __इस द्वादशांगरूप गणिपिटकमें जीव और पुद्गलों के अनंत भाव है, तथा अनंत अभाव हैं-एक भाव-पदार्थ अन्य भावरूप से नहीं रहता, इस लिये सभी भाव परस्पर में एक दूसरे के रूप में अभावता को प्राप्त होते है, अतः अभावोंकी अनंतता है, अनंत हेतु हैं-जिज्ञासा के विषयीभूत धर्मविशिष्ट अर्थों को जो बोध कराता है वह हेतु है, वे हेतु वस्तुओं के अनन्त धर्मात्मक होने से, तथा हेतुयुक्त अनंतधर्मविशिष्ट अनंत वस्तुओंके बोधक होने से अनन्त हैं, अतः हेतु में अनंतता है। तथा अनंत अहेतु हैं-एक - દ્વાદશાંગીના સ્વરૂપ વર્ણન રૂપ વિષયને ઉપસંહાર કરતાં સૂત્રકાર કહે છે. “इच्चेयम्मि०" त्याह
આ દ્વાદશાંગ રૂ૫ ગણિપિટકમાં જીવ અને પુદ્ગલો અનંત હોવાથી અનંત ભાવ છે, તથા અનંત અભાવ છે-એક ભાવ–પદાર્થ અન્ય ભાવરૂપે રહેતું નથી, તે કારણે સમસ્ત ભાવ પરસ્પરમાં એક બીજાના રૂપમાં અભાવતાને પામે છે. તેથી અભાવની અનંતતા છે. અનંત હેતુ છે–જિજ્ઞાસાના વિષયભૂત ધમવિશિષ્ટ અર્થને જે બંધ કરાવે છે તે હેતુ કહેવાય છે. તે હેતુએ વસ્તુઓના અનન્તધર્માત્મક હોવાથી, તથા હેતયુક્ત અનંત ધર્મવિશિષ્ટ અનંત વસ્તુઓના બાધક હોવાથી અનન્ત છે, તેથી તુમાં અનંતતા છે. તથા અનંત અહેતુ છે–એક એક
શ્રી નન્દી સૂત્ર