Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૨૨૦
नन्दीसूत्रे ___ नापि चैलस्य परिग्रहरूपत्वेन चारित्राभावहेतुत्वं संभवति, यतो 'मुच्छा परिग्गहो वुत्तो' इत्यादिवचनेन 'मूर्छव परिग्रहः' इति दशवैकालिके षष्ठेऽध्ययने निर्णीतम् । मूर्छारहितो भरतश्चक्रवर्ती सान्तःपुरोऽप्यादर्शकगृहेऽवतिष्ठमानो निपरिग्रहो गीयते । अन्यथा तस्य केवलोत्पत्तिनस्यात् । यदि च चैलस्य परिग्रहरूपवं स्यात् , तदा तथाविधरोगादिषु पुरुषाणामपि चैलसंभवे चारित्राभावेन मुक्त्यभावः स्यात् । उक्तञ्च
'अर्शीभगन्दरादिषु गृहीतचीरो यतिन मुच्येत' । इति ।
किञ्च-यदि मूर्छाया अभावेऽपि वस्त्रसंसर्गमात्रं परिग्रहो भवेत् ततो जिनकल्पप्रतिपन्नस्य कस्यचित् साधोस्तुषारकणानुषक्ते प्रपतति शीते केनापि धर्मार्थिना परिग्रहरूप होने से चारित्र के अभाव का हेतु है सो ऐसा कहना भी ठीक नहीं है, क्यों कि परिग्रह का लक्षण मूर्छाभाव कहा गया है । यह दशवकालिक के छठवें अध्ययन में “मुच्छा परिग्गहो वुत्तो" इस वाक्य से भगवान् ने फरमाया है। आदर्शघर में अन्तःपुरसहित भी बैठे हुए भरतचक्रवर्ती मूर्छाभावरहित होने के कारण ही परिग्रहरहित माने गये हैं। यदि ऐसी बात नहीं होती तो उन्हें केवलज्ञान की उत्पत्ति नहीं हो सकती। यदि चैल को परिग्रहरूप माना जाय तो तथाविध रोगादिकों में पुरुषों के भी चैल के सद्भाव में चारित्राभाव होने की प्रसक्ति से मुक्ति के अभाव की प्रसक्ति माननी पडेगी। कहा भी है
"अर्शीभगन्दरादिषु गृहीतचीरो यतिन मुच्येत" इति ।
और भी-मूछो के अभाव में भी वस्त्र का मात्र संसर्ग यदि परिग्रह माना जाय तो ऐसी हालत में किसी जिनकल्पी साधु के ऊपर तुषारपात અભાવનું કારણ છે તે એમ કહેવું તે પણ બરાબર નથી, કારણ કે પરિગ્રહનું सक्षा भूरछीमा ४२वायु छ. मा शसिना छ। २मध्ययनमा “मुच्छा परिगहो वुत्तो" मा पायथी लगवाने ३२भाव्यु छ माघरमां मंत:पुर સહિત બેઠેલ ભરત ચક્રવર્તી મૂછંભાવરહિત હોવાને કારણે જ પરિગ્રહરહિત મનાય છે. જે એમ ન હોત તે તેમને કેવળજ્ઞાન ઉત્પન્ન થઈ શકત નહીં. જે ચલને પરિગ્રહરૂપ માનવામાં આવે તે તથાવિધ રેગાદિકેમાં પુરુષના ચલના સદ્ભાવમાં ચારિત્રાભાવ હોવાના પ્રસંગથી મુક્તિના અભાવને પ્રસંગ માને ५७. युं ५ छे--
" अर्शोभगन्दरादिषु गृहीतचीरो यतिन मुच्यते' ति.
વળી મૂચ્છના અભાવમાં પણ વસ્ત્રને માત્ર સંસર્ગ જે પરિગ્રહ મનાય એવી હાલતમાં કઈ જિનકલ્પી સાધુના ઉપર તુષારપાત પડતાં કોઈ ધર્માત્માપુરૂષ
શ્રી નન્દી સૂત્ર