Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४८४
नन्दीसूत्रे अथ मिथ्याश्रुतं वर्णयति___ मूलम् से किं तं मिच्छासुयं ? । मिच्छासुयं जं इमं अण्णाणिएहिं मिच्छादिहिएहिं सच्छंदबुद्धिमइविगप्पियं, तं जहाभारहं १, रामायणं २, भीमासुरुकं ३, कोडिल्लयं ४, सगडभदियाओ ५ खोड-(घोडग) मुहं ६, कप्पासियं ७, नागसुहुमं ८, कणगसत्तरी ९, वइसेसियं १०, बुद्धवयणं ११, तेरासियं १२, काविलियं १३, लोगाययं १४,सहितंतं१५, माढरं १६, पुराणं १७, वागरणं १८, भागवयं १९, पायंजली २०, पुस्सदेवयं २१, लेहं २२, गणियं २३, सउणरुयं २४, नाडयाइं २५, अहवा बावत्तरिकलाओ, चत्तारि य वेया संगोवंगा। एयाइं मिच्छादिहिस्स मिच्छत्तपरिग्गहियाइं मिच्छासुयं । एयाइं चेव सम्मदिहिस्स सम्मत्तपरिग्गहियाइं सम्मसुयं । अहवा-मिच्छदिहिस्स वि एयाइं चेव सम्मसुयं, कम्हा? सम्मत्तहेउत्तणओ, जम्हा ते मिच्छदिठिया तेहिं चेव समएहिं चोइया समाणा केइ सपक्खदिडिओ चयंति । से तं मिच्छासुयं ॥ सू० ४१ ॥ ___ छाया-अथ किं तन्मिथ्याश्रुतम् ?। मिथ्याश्रुतं यदिदमज्ञानिकैमिथ्यादृष्टिकैः स्वच्छन्दबुद्धिमतिविकल्पितम् , तद् यथा-भारतम् १, रामायणम् २, भीमासुरोक्तम् ३, कौटिल्यकम् ४, शकटभद्रिकाः ५, खोडा (घोटक ) मुखम् ६, कार्पासिकम् ७, नागमूक्ष्मम् ८, कनकसप्ततिः ९, वैशेषिकम् १०, बुद्धवचनम् ११, त्रैराशिकम् १२, मुक्त जीवों से भिन्न तीर्थकर अर्हत प्रभु हैं, यह बात इन विशेषणों द्वारा प्रतिपादित की गई है ६ ॥ सू० ४० ॥
પરિકલ્પિત મુકત થી ભિન્ન તીર્થંકર અહંત પ્રભુ છે, એ વાત એ વિશેपदा सिद्ध ४२वामा मापी छे. (6)॥सू. ४०॥
શ્રી નન્દી સૂત્ર