Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६३६
नन्दीसूत्रे
द्रव्याणां पर्यायाणां जीवविशेषाणां च अग्र= परिमाणं वर्ण्यते इत्यत इदं पूर्वमग्रायणीयम् । अत्र षण्णवति लक्षाणि पदानि सन्ति । तृतीयं वीर्य वीर्यमवादम्, अत्र कर्मसहितानां तद्रहितानां च जीवाजीवानां वीर्ये प्रोच्यते इत्यतो वीर्यप्रवादमेतदुच्यते । अस्य पदपरिमाणं सप्ततिलक्षात्मकम् । चतुर्थम् अस्ति नास्तिप्रवादम् - यद्यलोके यथाऽस्ति यथा वा नास्ति अथवा - स्याद्वादाभिप्रायेण ' तदेवास्ति तदेव नास्ति ' इत्येवं प्रवदति यत्तत् । अत्र पदपरिमाणं षष्टि लक्षात्मकम् । पञ्चमं ज्ञान३, अस्तिनास्तिप्रवादपूर्व ४, ज्ञानप्रवादपूर्व ५, सत्यप्रवादपूर्व ६, आत्मप्रवादपूर्व ७, कर्मप्रवादपूर्व ८, प्रत्याख्यानप्रवादपूर्व ९, विद्यानुप्रवादपूर्व १०, अवन्ध्यपूर्व ११, प्राणायुपूर्व १२, क्रियाविशालपूर्व १३, तथा लोकबिन्दुसारपूर्व १४ । उत्पादपुर्वमें समस्तद्रव्यों एवं उनकी पर्यायों की, उत्पादभाव को लेकर प्ररूपणा की गई है। इसके पदों का प्रमाण एक करोड़ है | १| अग्रायणीय नाम के द्वितीय पूर्व में समस्त जीवादिक द्रव्यों का, उनकी पर्यायों का और जीवविशेषों का परिमाण वर्णित हुआ है। इसके पदों का परिमाण छ्यान्नवे ९६ लाख है |२| तीसरे वीर्य प्रवाद पुर्वमें कर्म सहित एवं कर्मरहित जीवों का तथा अजीवों का वर्णन हुआ है। इसके पदों का परिमाण सत्तर ७० लाख है | ३| चौथे - अस्तिनास्ति प्रवादपूर्वमें स्याद्वाद सिद्धान्तानुसार यह बतलाया गया है कि लोकमें जो भी कुछ है वह किस अपेक्षा अस्तिरूप है और किस अपेक्षा नास्तिरूप है । इसके पदों का परिमाण ३० लाख है ४ । पांचवे - ज्ञान प्रवाद पूर्व में मतिज्ञान पूर्व, (3) वीर्य अवाहपूर्व, (४) अस्तिनास्तिप्रवाहपूर्व, (4) ज्ञानप्रवाहपूर्व, (१) सत्यप्रवाहपूर्ण, (७) आत्मप्रवाहपूर्व, (८) उर्भ अवाहपूर्व, (ङ) प्रत्याध्यानप्रवाहपूर्व, (१०) विद्यानुप्रवाह पूर्व, (११) अवन्ध्यपूर्व, (१२) प्राणायुपूर्व (13) प्रियाविशापूर्व, (१४) तथा बोमिन्दुसारपूर्व (१) उत्पाद पूर्व भां સમસ્ત દ્રવ્યો અને તેમની પર્યાયેાની ઉત્પાદ ભાવને લઈને પ્રરૂપણા કરેલ છે. તેના પદ્માનું પ્રમાણ એક કરાડ છે. (૨) અગ્રાયણીય નામના બીજા પૂર્વમાં સમસ્ત જીવાદિક દ્રબ્યાન, તેમની પર્યાયાન, અને જીવવિશેષોનું પ્રમાણ વર્ણવ્યુ छे, तेमां छन्नु साध्य (८६०००००) यह छे. (3) श्रीलं वीर्य अवाह पूर्व भां ક્રમ સહિત અને કર્મ રહિત જીવાનુ તથા અજીવનુ વર્ણન થયું છે. તેમાં (૭૦) સીત્તેર લાખ પદે છે. (૪) ચેાથા અસ્તિનાસ્તિ પ્રવાદ પૂર્ણાંમાં સ્યાદ્વાદ સિદ્ધાંન્તાનુસાર એ બતાવ્યુ છે કે લેાકમાં જે કંઇ પણ છે તે કઈ અપેક્ષાએ નાસ્તિરૂપ છે અને કઈ અપેક્ષાએ અસ્તિરૂપ છે. તેમાં સાઈઠ (૬૦) લાખ પડે છે.
શ્રી નન્દી સૂત્ર