Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
नन्दी सूत्रे
से किं तं पुत्रगए ? पुण्वगए चउदसविहे पण्णत्ते, तं जहाउपाय पुव्वं १, अग्गाणीयं २, वीरियं ३, अस्थिनत्थिष्पवायं ४, नाणपवायं ५, सच्चप्पवायं ६, आयप्पवायं ७, कम्मप्पवायं ८, पच्चक्खाणप्पवायं ९, विज्जाणुष्पवायं १०, अवंझं ११, पाणाऊ १२, किरियाविसालं १३, लोगबिंदुसारं १४ ।
अथ किं तत् पूर्वगतम् ? पूर्वगतं चतुर्दशविधं प्रज्ञप्तम्, तद्यथा - उत्पाद पूर्वम् १, अग्रायणीयम् २, वीर्यम् ३, अस्तिनास्तिप्रवादम् ४, ज्ञानप्रवादम् ५, सत्यप्रवादम् ६, आत्मवादम् ७, कर्मप्रवादम् ८, प्रत्याख्यानमवादम् ९, विद्यानुप्रवादम् १०, अबन्ध्यं ११, प्राणायुः १२, क्रियाविशालं १३, लोकबिन्दुसारम् १४ । उत्पादपूर्वस्य खलु दशवस्तूनि चत्वारि चूलिका वस्तूनि प्रज्ञप्तानि १, अप्रायणीयपूर्वस्य परिपाट्या ऋजुसूत्रादीनि द्वात्रिंशतिः सूत्राणि संग्रह १, व्यवहार २, ऋजुसूत्र ३, शब्दादि ४, नय चतुष्कयुक्तानि सन्तीति । एवमेव सपूर्वापरेण = पूर्वापरसंकलनया अष्टाशातिः सूत्राणि भवन्तीत्याख्यातम् । उपसंहन्नाह - ' से तं सुत्ताइं ' तान्येतानि सूत्राणि=त्वज्जिज्ञासितानि सूत्राण्येतान्येवेति ॥ २ ॥
६३४
"
व्यवहारनय, ऋजुसूत्रनय एवं शब्दादिनय ये चार नय हैं। जिनसिद्धान्तसूत्र परिपाटी के अनुसार ये बाईस सूत्र इन चार नयों वाले हैं, ऐसी मान्यता स्व सामयिक है । इस तरह इन सब मान्यताओं के अनुसार सूत्र के अट्ठासी प्रकार हो जाते हैं । छिन्नच्छेदनय, अच्छिन्नच्छेदनय, चतुकनय और त्रिनय, इन चारोंमें छिन्नच्छेदनय और चतुष्कनय ये दोनों स्वसिद्धान्त - जिनसिद्धान्त संमत हैं, अच्छिन्नच्छेदनय, आजीवक संमत है और त्रिनय, त्रैराशिक संमत है। ये सब सूत्र हैं, अर्थात् यह दृष्टिवाद के दुसरे सूत्र नाम के भेद का स्वरूप है || २ ||
નય અને શબ્દાદિનય એ ચાર નય છે. જૈન સિદ્ધાન્ત સૂત્રની પરમ્પરા પ્રમાંણે તે ખાવીસ સૂત્ર આ ચાર નચેાવાળાં છે, એવી માન્યતા સ્વસામાયિક છે. આ રીતે એ બધી માન્યતાએ પ્રમાણે સૂત્રના અઠયાસી (૮૮) પ્રકાર થાય છે. છિન્નછે. દનય, અચ્છિન્ન છેદનય, ચતુષ્કનય અને ત્રિનય એ ચારેમાં છિન્નચ્છેદનય, અને ચતુનય એ મને સ્વસિદ્ધાંત જૈન સિદ્ધ ત સંમત છે, અચ્છિન્નચ્છેદનય, આવકસંમત છે, અને ત્રિનય ઐરાચિકસંમત છે. એ બધાં સૂત્ર છે, એટલે ષ્ટિવાદના ખીજા ‘સૂત્ર' નામના ભેદનું સ્વરૂપ છે. (૨)
શ્રી નન્દી સૂત્ર