Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ज्ञानचन्द्रिका टीका- सूत्र मेदवर्णनम्.
६३३
,
सूत्राणि अच्छिन्नच्छेदनयिकानि, यो नयः सूत्रमच्छिन्नं छेदेनेच्छति सोऽच्छि नच्छेदनयः, अत्र नये - ' धम्मो मंगलमु किटं' इत्यादिः प्रथमः श्लोको द्वितीयादि लोकमपेक्षमाणस्तिष्ठति द्वितीयादि श्लोकोऽपि प्रथमं श्लोकम् अपेक्षमाणस्तिष्ठति, अर्थादन्योऽन्यसापेक्षस्तिष्ठति सोऽस्ति येषां तानि अच्छिन्नच्छेदनायिकानि । अभाव:- आजीवकमते ऋजुकादीनि द्वाविंशतिः सूत्राणि परस्परसापेक्षाणि सन्तीति । तथा - इत्येतानि द्वाविंशतिः सूत्राणि त्रिकनयिकानि त्रैराशिक सूत्र परिपाटया । अयं भावः त्रैराशिकानां परिपाट्या ऋजु सूत्रादीनि द्वाविंशतिः सूत्राणि द्रव्याथिका पर्यायार्थिको भयार्थिकेति नयत्रिकवन्ति सन्तीति । तथा इत्येतानि द्वाविंशतिः सूत्राणि चतुष्कनयिकानि स्वसमयसूत्रपरिपाट्या । अयं भावः - जिनसिद्धान्त सूत्र तथा आजीविक मतानुसार ये बाईस सूत्र अच्छिन्नच्छेदनयिक हैं। तात्पर्य इसका यह है कि ये ऋजुमुत्रादिक बाईस सूत्र अपने २ अर्थ का बोध कराने के लिये एक दूसरे के पदों की अपेक्षा रखते हैं। जैसे- धम्मो मंगलमुक्कट्ठ " यह श्लोक छिन्नच्छेदनयकी अपेक्षा अपने अर्थ का बोध स्वतंत्ररूप से करता है, परन्तु इस अच्छिन्नछेद्नय की अपेक्षा यह श्लोक अपने अर्थ का बोध कराने के लिये द्वितीयश्लोक गत पदों की अपेक्षा रखता है, तथा द्वितीय श्लोक अपने अर्थ का बोध कराने के लिये प्रथम श्लोक की अपेक्षा रखता है, ऐसी मान्यता आजीविकासिद्धान्त मानने वालों की है। तथा ये ऋजुसूत्रादिक बईस सूत्र द्रव्यार्थिक, पर्यायार्थिक एवं उभयार्थिक, इन तीनों नयों की अपेक्षा वाले हैं, ऐसी मान्यता त्रैराशिक मतवालों की है। तथा ये ऋजुसूत्रादिक बाईस सूत्र चतुष्क नय वाले हैं, ऐसी मान्यता जिनसिद्धान्त को माननेवालों की है। संग्रहनय,
નુસાર એ બાવીસ સૂત્ર અચ્છિન્નચ્છેદ નયિક છે. તેનું તાત્પય એ છે કે તે ઋજુસુત્રાદિક ખાવીસ સૂત્ર પાત-પેાતાના અર્થના ખેાધક થવાને માટે એક બીજાનાં यहोनी अपेक्षा राखे छे. भडे " धम्मो मंगलमुक्किट्ठ " मा सो छिन्नन्छेहनयनी અપેક્ષાએ પેાતાના અર્થના એધ સ્વતંત્રરૂપે કરે છે. પણ તે અચ્છિન્ન છેઃ નયની અપેક્ષાએ આ ક્ષેાક પેાતાના અના ખાધ કરાવવાને માટે દ્વિતીય ક્ષેાકમાં આવેલ પદોની અપેક્ષા રાખે છે, તથા દ્વિતીય àાક પાતાના અર્થના મેધ કરાવવાને માટે પ્રથમ શ્લાકની અપેક્ષા રાખે છે, એવી માન્યતા આજીવક સિદ્ધાં તને માનનારાઓની છે. તથા આ ઋજીસૂત્રાદિક ખાવીસ સૂત્રદ્રવ્યાર્થિક, પર્યાયાથિંક, અને ઉભયાર્થિક, એ ત્રણ નાની અપેક્ષા વાળાં છે, એવી માન્યતા બૈરાશિક મતવાળાઓની છે. તથા આ ઋજીસૂત્રાદિક ખાવીસ સૂત્ર ચતુષ્કનયવાળાં છે. એવી માન્યતા જિન સિદ્ધાંત-માનનારાઓની છે. સંગ્રહનય, વ્યવહારનય, ઋજીસૂત્ર
શ્રી નન્દી સૂત્ર