Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ज्ञानचन्द्रिका टीका-मनुष्यथेणिकापरिकर्मवर्णनम्.
१२५ से किं तं मणुस्ससेणियापरिकम्मे ?, मणुस्ससेणियापरिकम्मे चउद्दसविहे पण्णत्ते, तं जहा-माउगापयाइं १, एगट्ठियपयाइं २, अट्ठपयाइं ३, पाढोआगसपयाइं ४, केउभूयं ५, रासिबद्धं ६, एगगुणं ७, दुगुणंद, तिगुणं९, केउभूयं १०, पडिग्गहो ११, संसारपडिग्गहो १२, नंदावत्तं १३, मणुस्सावत्तं १४; से तं मणुस्ससेणियापरिकम्मे ॥ २ ॥ __ अथ किं तन्मनुष्यश्रेणिकापरिकर्म ?, मनुष्यश्रेणिकापरिकर्म चतुर्दशविध प्रज्ञप्तम् , तद्यथा-मातृकापदानि १, एकार्थिकपदानि २, अर्थपदानि ३, पृथगाकाशपदानि ४, केतुभूतं ५, राशिबद्धम् ६, एकगुणं ७, द्विगुणं ८, त्रिगुणं ९, केतुभूतं १०, प्रतिग्रहः ११, संसारप्रतिग्रहः १२, नन्दावर्त १३, मनुष्यावर्त्तम् १४, तदेतन्मनुष्यश्रेणिकापरिकर्म ॥ २॥ समानोऽर्थ एकार्थः, सोऽस्ति येषां तानि एकाथिकानि, तानि च पदानि चेति कर्मधारयः २, अर्थपदानि ३. पृथगाकाशपदानि ४, केतुभूतं ५, राशिबद्धम् ६, एकगुणम् ७, द्विगुणं ८, त्रिगुणं ९, केतुभूतं १०, प्रतिग्रहः ११, संसारमतिग्रहः १२, नन्दावर्त १३, सिद्धावर्त्तम् १४। तदेतत् सिद्धश्रेणिकापरिकर्म ॥ १ ॥ __ अथ किं तन्मनुष्यश्रेणिकापरिकर्म ? इति प्रश्नः । उत्तरयति-मनुष्यश्रेणिकापरिकर्म चतुर्दशविधं प्रज्ञप्तम् , तद्यथा-मातृकापदानीत्यादि । अत्र मातृकापदाप्रकार ये हैं-मातृकापद १, एकार्थिकपद २, अर्थपद ३, पृथगाकाशपद ४, केतुभूत ५, राशिबद्ध ६, एकगुण ७, द्विगुण ८, त्रिगुण ९, केतुभूत १०, प्रतिग्रह ११ संसारप्रतिग्रह १२, नंदावर्त १३, और सिद्धावर्त १४ । इस प्रकार यह सिद्धश्रेणि का परिकर्म का स्वरूप है ॥१॥
शिष्यप्रश्न-मनुष्यश्रेणिका परिकर्म का क्या स्वरूप है ?
उत्तर-मनुष्यश्रेणिका परिकर्म भी चौदह प्रकार का है, वे प्रकार (१) भातृ५६, (२) मेथि४५६, (3) अर्थ प४, (४) पृथशप, (५)
तुभूत, (६) शशिमद्ध, (७) मेगुष्प, (८) द्विगुष, (८) त्रिगुष्य, (१०) हेतुभूत, (११) प्रतियड, (१२) ससा२प्रतियड, (१3) नहावत मन. (१४) सिद्धावत. આ પ્રકારનું આ સિદ્ધશ્રેણિક પરિકર્મનું સ્વરૂપ છે.
શિષ્ય પૂછે છે--મનુષ્યશ્રેણિકાપરિકમનું શું સ્વરૂપ છે? ઉત્તર–મનુષણિકાપરિકમ પણ નીચે પ્રમાણે ચૌદ પ્રકારનું છે-(૧)
શ્રી નન્દી સૂત્ર