Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ज्ञानचन्द्रिका टीका-दृष्टिवादाङ्गस्वरूपवर्णनम्.
से किं तं सिद्धसेणियापरिकम्मे ?, सिद्धसेणियापरिकम्मे चउद्दसविहे पण्णत्ते, तं जहा - माउगापयाई १, एगट्टियपयाई २, अट्ठपयाई ३, पाढोआगासपयाई ४, केउभूयं ५, रासिबद्धं ६, एगगुणं ७, दुगुणं ८, तिगुणं, केउभूयं १०, पडिग्गहो ११, संसारपडिग्गहो १२, नंदावत्तं १३, सिद्धावत्तं १४, से त्तं सिद्धसेणिया परिकम्मे ॥ १ ॥
६२३
छाया - अथ किं तत् सिद्धश्रेणिका परिकर्म ? सिद्धश्रेणिका परिकर्म चतुर्दशविधं प्रज्ञप्तम्, तद्यथा-मातृकापदानि १, एकार्थिकपदानि२, अर्थपदानि ३, पृथगाकाशपदानि ४, केतुभूतं ५, राशिबद्धम् ६, एकगुणम् ७, द्विगुणं ८, त्रिगुणं ९, केतुभूतं १०, प्रतिग्रहः ११, संसारप्रतिग्रहः १२, नन्दावर्त्त १३, सिद्धावर्त्तम् १४, तदेतत्सिद्ध श्रेणिकापरिकर्म ॥ १ ॥
-
मतानि, वदनं-वादः, दृष्टिनां वादः = कथनं यत्र स तस्मिन् यद्वा-दृष्टीनां सर्वनय दृष्टीनां वादः = कथनं यत्र स तस्मिन् सर्वभाव प्ररूपणा सर्वे च ते भावाः- सर्वभावा:-जीवादयः सकलपदार्थाः धर्मास्तिकायादयो वा तेषां प्ररूपणा आख्यायते । स दृष्टिवादः खलु समासतः = संक्षेपतः पञ्चविधः - पञ्च मकारः प्रज्ञप्तः कथितः सर्वमिदं दृष्टवादा प्रायो विच्छिन्नं, तथापि यथोपलब्धं किंचिल्लिख्यते, तद्यथापरिकर्म १, सूत्राणि २, पूर्वगतम् ३, अनुयोगः ४, चूलिका ५, चेति । पञ्चमस्वरूप है ? उत्तर — इसमें दर्शनों का अथवा सर्वनयों की दृष्टियों का कथन किया गया हैं, इसलिये इस का नाम दृष्टिवाद हुआ है । इस दृष्टिवाद अंगमें समस्त जीवदिक पदार्थों की अथवा धर्मास्तिकायादिकों की प्ररूपणा करनेमें आई है। यह अंग संक्षेप से पांच प्रकार का है, वह प्रकार यह हैंपरिकर्म १, सूत्र २, पूर्वगत ३, अनुयोग ४, एवं चूलिका ५ । यद्यपि यह
સ્વરૂપ છે? ઉત્તર—તેમાં દનાનુ અથવા સનયેની દૃષ્ટિનુ કથન કરાયુ છે તેથી તેનું નામ દૃષ્ટિવાઇ પડયુ છે. આ દૃષ્ટિવાદ અંગમાં સમસ્ત જીવાદિક પદાર્થોની અથવા ધર્માસ્તિકાયાદિકાની પ્રરૂપણા કરવામાં આવી છે. આ અંગ संक्षिप्तमां यांय अारनु ं छे. ते अझरी या प्रमाणे छे - (१) परिवर्भ, (२) सूत्र, (3) पूर्वगत, (४) अनुयोग भने (4) सिहा. लेखा साधु दृष्टिवाह मंग
શ્રી નન્દી સૂત્ર