Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६२६
नन्दीसूत्रे से किं तं पुट्ठसेणियापरिकम्मे ? पुढसेणियापरिकम्मे इक्कारसविहे पण्णत्ते, तं जहा-पाढोआगासपयाइं १, केउभूयं २, रासिबद्धं ३, एगगुणं ४, दुगुणं५, तिगुणं ६, केउभूयं ७, पडि. गहो ८, संसारपडिग्गहो ९, नंदावत्तं १०, पुट्ठावत्तं ११, से तं पुट्टसेणिया परिकम्मे ॥३॥
__ अथ किं तत् पृष्टश्रेणिकापरिकम ?, पृष्टश्रेणिकापरिकम एकादशविधं प्रज्ञतम् , तद्यथा-पृथगाकाशपदानि १, केतुभूतं २, राशिबद्धम् ३, एकगुणं ४, द्विगुणं ५, त्रिगुणं ६, केतुभूतं ७, प्रतिग्रहः ८, संसारमतिग्रहः ९, नन्दावर्त १०, पृष्टावर्तम् १०, तदेतत्पृष्टश्रेणिकापरिकर्म ॥३॥ न्यारभ्य नन्दावर्त यावत् पूर्वोक्तान्येव त्रयोदश परिकर्माणि, चतुर्दशं तु परिकर्म मनुष्यावर्त्तम् । तदेतन्मनुष्यश्रेणिकापरिकम १४ । तदुभयोः संकलनेऽष्टाविंशतिमैदाः २८ । अवशेषाणि परिकर्माणि पृष्टादिकानि = पृष्टश्रेणिकापरिकर्मादीनि च्युताच्युतश्रेणिकापरिकर्मान्तानि पञ्चविधान्यवशिष्टानि परिकर्माणि प्रत्येकमेकादशविधानि, तथाहि-पृष्टश्रेणिकापरिकर्म-पृथगाकाशपदान्यारभ्य पृष्टावतपर्यन्तमेकाये हैं-मातृकापद १, एकार्थिकपद २, अर्थपद ३, आदि तेरह भेदसिद्ध. श्रेणिकापरिकर्म जैसे ही हैं केवल चौदहवें भेद का नाम 'मनुष्यावर्त' है। यह मनुष्यश्रेणिकापरिकर्म का स्वरूप है। इन दोनों के भेदों को मिलाने से अट्ठाईस भेद होते हैं २८ । अवशिष्ट पृष्टश्रेणिकापरिकर्म से लेकर जो च्युताच्युतश्रेणिकापरिकर्म तक के पांच भेद और बचते हैं वे सब ग्यारह ग्यारह प्रकार के हैं। इनमें प्रत्येक के 'पृथगाकाशपद' से लेकर दश दश भेद तो पूर्वोक्त ही हैं, अन्तिम एक एक भेद अपने માતૃકાપદ, (૨) એકાર્થિકપદ, (૩) અર્થપદ આદિ તેર ભેદ સિદ્ધશ્રેણિકાપરિકમ જેવાં જ છે, ફક્ત ચોદમાં ભેદનું નામ મનુષ્યાવર્ત છે. આ મનુષ્યશ્રેણિકાપરિકર્મનું સ્વરૂપ છે. આ બન્નેના ભેદનો સરવાળો કરતાં કુલ અદ્ભવીસ (૨૮) ભેદ થાય છે. બાકીના પૃષ્ટણિકા પરિકર્મથી માંડીને શ્રુતાગ્રુતશ્રેણિકાપરિકમ સુધીના જે પાંચ ભેદ રહે છે તે દરેક અગીયાર અગીયાર પ્રકારના છે, તે પ્રત્યેકમાં “પૃથગાકાશપદ થી માંડીને દશ દશ ભેદતે આગળ કહ્યા પ્રમાણે જ છે, અમિ એક એક ભેદ પિત–પિતાના નામ પ્રમાણે સ્વતંત્ર છે, તે બતાવવામાં આવે છે–પૃષ્ટ
શ્રી નન્દી સૂત્ર